यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीरम्, त्रि, (गच्छति जलमत्र । गम् + “गभीर- गम्भीरौ” । उणां । ४ । ३५ । इति ईरन् भश्चान्ता- देशः ।) नीचस्थानम् । तत्पर्य्यायः । निम्नम् २ गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥ गभीरकम् ४ । इति शब्दरत्नावली ॥ अगाधम् । (यथा, प्रबोध- चन्द्रोदये । ४ । १५ । “निष्कम्पनिर्म्मलपयोधिगभीरवीरा धीराः परस्य परिवादगिरः सहन्ते ॥”) गहनम् । इत्युणादिकोषः ॥ (प्रचण्डम् । यथा, भागवते । १ । ५ । १८ । “कांलेन सर्व्वत्र गभीररंहमा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीर वि।

गम्भीरम्

समानार्थक:निम्न,गभीर,गम्भीर

1।10।15।1।2

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीर¦ त्रि॰ गच्छति जलमत्र गम--ईरन् भान्तादेशश्च।

१ निम्नस्थाने,

२ अतलस्पर्शे,

३ मन्द्रे ध्वनौ च अमरः।

४ गहने,

५ दुष्प्रवेशे,

६ दुर्बोधे च उणादिकोषः।
“जीर्ष्णातरिः सरिदतीव गभीरनीरा” उद्भटः
“न त्वां गभीरं गुरु-हन्तः! सिन्धुः” ऋ॰

३ ।

३२ ।

१६ ।
“न तं गूहन्ति स्रवतोगभीराः” ऋ॰

१० ।

१०

८ ।

४ ॥

७ वाचि स्त्री निघण्टुः।

८ द्यावापृथिव्योः रोदस्योः स्त्री द्विव॰ निघण्टुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीर¦ mfn. (-रः-रा-रं)
1. Deep.
2. Thick, impervious, (as a forest.)
3. Profound, sagacious.
4. Deep in sound, hollow-toned. E. गम् to go [Page232-b+ 60] भ substituted for the final, इरन् Unadi affix; also with नुम् inser- ted गम्भीर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीर [gabhīra], m. [गच्छति जलमत्र, गभ् ईरन् भान्तादेशश्च Uṇ.4.35]

Deep (in all senses); उत्तालास्त इमे गभीरपयसः पुण्याः सरित्संगमाः U.2.3; Bv.2.15.

Deepsounding (as a drum).

Thick, dense, impervious (as a forest); Ki.14.39.

Profound, sagacious.

Grave, serious, solemn, earnest.

Secret, mysterious.

Inscrutable, difficult to be perceived or understood; गभीरमर्थं कति- चित्प्रकाशताम् (नयन्ति) Ki.14.4. -Comp. -आत्मन् the Supreme Soul. -वेध a. very penetrating.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गभीर mf( आ)n. deep (opposed to गाधand दीन) RV. etc.

गभीर mf( आ)n. ( Naigh. i , 11 ) deep in sound , deep-sounding , hollow-toned RV. v , 85 , 1 R2itus.

गभीर mf( आ)n. profound , sagacious , grave , serious , solemn , secret , mysterious RV. AV. v , 11 , 3

गभीर mf( आ)n. ( गम्भ्MBh. etc. ) Prab. iv , 15 Sa1h.

गभीर mf( आ)n. dense , impervious BhP. viii , 3 , 5

गभीर mf( आ)n. ( गम्भ्R. iii )

गभीर mf( आ)n. not to be penetrated or investigated or explored , inscrutable

गभीर mf( आ)n. " inexhaustible " , uninterrupted (time) BhP. i , 5 , 8

गभीर mf( आ)n. ( गम्भ्, iv , 12 , 38 ; v , 24 , 24 )

गभीर m. N. of a son of मनुभौत्यor of रम्भVP. iii , 2 , 43 BhP. ix , 17 , 10.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of प्रवीर; ruled for ३० years. Br. III. ७४. १८६.

"https://sa.wiktionary.org/w/index.php?title=गभीर&oldid=498991" इत्यस्माद् प्रतिप्राप्तम्