यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनम्, क्ली, (गम्यते जिगीषुणा इति । गम् + भावे ल्युट् ।) जिगीषोः प्रयाणम् । कुच् इति पारस्य भाषा । तत्पर्य्यायः । यात्रा २ व्रज्या ३ अभिनिर्याणम् ४ प्रस्थानम् ५ । गमः ६ । इत्य- मरः । २ । ८ । १५ ॥ प्रयाणम् ७ प्रस्थितिः ८ यानम् ९ प्राणनम् १० । इति शब्दरत्नावली ॥ पादविहरणम् । (यथा, रामायणे । ३ । १३ । ११ । “न च मे रोचते वीर ! गमनं दण्डकं प्रति ॥”) तत्तु पञ्चविधकर्म्मान्तर्गतकर्म्मविशेषः । (यथा, भाषापरिच्छेदे । ६ । “उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा । प्रसारणञ्च गमनं कर्म्माण्येतानि पञ्च च ॥”) तस्य भेदाः । यथा, भ्रमणम् १ रेचनम् २ स्यन्दनम् ३ ऊर्द्ध्वज्वलनम् ४ तिर्य्यग्गमनम् ५ । इति च भाषापरिच्छेदे ७ । (उपभोगः । यदुक्तं तिथितत्वे । “अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन नपुं।

प्रयाणम्

समानार्थक:यात्रा,व्रज्या,अभिनिर्याण,प्रस्थान,गमन,गम

2।8।95।2।5

यत्सेनयाभिगमनमरौ तदभिषेणनम्. यात्रा व्रज्याभिनिर्वाणं प्रस्थानं गमनं गमः॥

अवयव : निर्भीकयायिः

 : शत्रौ_ससैन्यगमनम्, निष्प्रयाससैन्यगमनम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन¦ न॰ गम--भावे ल्युट्। स्वाश्रयसंयोगविभागासम-वायिकारणे

१ क्रियाभेदे
“प्रसारणञ्च गमनं कर्म्मान्येतानिपञ्च च”
“भ्रमणं रेचनं स्यन्दनोर्द्धज्ज्वलनमेव च। ति-र्य्यग्गमनमप्यत्र गमनादेव लभ्यते” भाषा॰। उत्क्षेपण-शब्दे

१०

८६ पृ॰ विवृतिः।

२ जिगीषोः प्रयाणे च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन¦ n. (-नं)
1. Going in general,
2. March in general, or the march of an assailant.
3. Cohabitation.
4. Obtaining, attaining. E. गम् to go ormove, affix ल्युट्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमनम् [gamanam], [गम्-ल्युट्]

Going, motion, gait; श्रोणीभाराद- लसगमना Me.84; so गजेन्द्रगमने Ś. Til.7.

Going, motion; considered as one of the five karmans by the Vaiśeṣikas.

Approaching, going to.

March of an assailant.

Undergoing, suffering.

Obtaining, attaining.

Cohabitation.

Knowledge, understanding; नाञ्जः स्वरूपगमने प्रभवन्ति भूम्नः Bhāg.8.7.34.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन n. going , moving , manner of going Ragh. Megh. etc. ( ifc. f( आ). )

गमन n. going to or approaching (with acc. or gen. [ R. i , 3 , 22 ] or प्रतिor a local adverb or ifc. ) Ka1tyS3r. MBh. etc.

गमन n. going away , departure , decampment , setting out (for war or for an attack)

गमन mfn. ifc. sexual intercourse (with a woman) Pa1rGr2. ii R. Sus3r.

गमन mfn. (with a man) Gaut.

गमन n. ifc. undergoing , attaining , iv , 22 Mn. i , 117 R. v , 15 , 48

गमन n. footmarks (?) , iii , 68 , 50.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गमन पु.
(हविर्द्रव्य को ग्रहण करने के लिए जाने के लिए मन्त्र, आप.श्रौ.सू. 1.5.1 [‘प्रेयामगात्’, उर्वन्तरिक्षमन्विहि] (तै.सं. 1.1.2.1), ‘इति यौ गमनौ तौ प्रत्यायनौ]

"https://sa.wiktionary.org/w/index.php?title=गमन&oldid=498996" इत्यस्माद् प्रतिप्राप्तम्