यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीरम्, त्रि, (गच्छति जलमत्र । “गभीर- गम्भीरौ ।” उणां । ४ । ३५ । इति गच्छते- रीरन् भश्चान्तादेशः नुमागमश्च ।) गभीरम् । इत्यमरः । १ । १० । १५ ॥ (यथा, गोः रामायणे । ५ । १ । ५० । “ततः सागरगम्भीरो वानरः पवनो जवे ॥”)

गम्भीरः, पुं, (गम् + “गभीरगम्भीरौ” उणां । ४ । ३५ । इति ईरन् भश्चान्तादेशः नुमागमश्च ।) जम्बीरः । षङ्कजम् । ऋङ्मन्त्रः । इत्युणादिकोषः ॥ (शिवः । यथा, महाभारते । १३ । १७ । ५२ । “गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥” स्त्रियां, हिक्कारोगभेदः । यथा, सुश्रुते उत्तर- तन्त्रे ५० अध्याये । “नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी । शुष्कोष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी । अनेकोपद्रवयुता गम्भीरा नाम सा स्मृता ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीर वि।

गम्भीरम्

समानार्थक:निम्न,गभीर,गम्भीर

1।10।15।1।3

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीर¦ त्रि॰ गच्छति जलमत्र गम--ईरन् नि॰ भुगागमः।

१ निम्नस्थाने अगाधे, अमरः।
“धृतगम्भीरखनीखनीनिम” नैष॰।

२ मन्द्रे शब्दे
“स्निग्धगम्भीरनि-र्घोषमेकस्यन्दनमास्थितौ” रघुः।

३ गभीरार्थे चउणादि॰।

४ जम्बीरे,

५ पद्मे,

६ ऋग्मन्त्रभेदे च पु॰।
“स्वरे सत्वे च नाभौ च त्रिषु गम्भीरता शुभा। [Page2534-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीर¦ mfn. (-रः-रा-रं)
1. Deep, (as water, but applied metaphorically to sound, intellect, &c. as in English.)
2. Dull. slow. m. (-रः) A Mantra or magical incantation written in prose in the Rig Veda.
2. A lotus.
3. The citron. f. (-रा) Hiccup, violent singultus. E. गम् to go, इरन् Unadi affix, म changed to भ, and नुम् inserted see गभीर।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीर [gambhīra], a. [गच्छति जलमत्र; गम्-ईरन् नि˚ भुगागमः] = गभीर q. v.; स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमास्थितौ R.1.36; Me. 66.68.

रः A lotus,

A citron. -Comp. -वेदिन् a. restive (as an elephant); not minding the goad; sensitive only to harsh stimuli. cf. Mātaṅga. L.8.21. अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः R.4.39; Śi.5.49 (see Malli. ad. loc.); गम्भीरवेदिभिर्भद्रकरिभिर्गिरिसंनिभैः Śiva. B. 25.58; cf. also चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीर- वेदी विज्ञेयः स गजो गजवेदिभिः ॥ also त्वग्भेदाच्छोणितस्रावान्मांसस्य कथनादपि । आत्मानं यो न जानाति तस्य गम्भीरवेदिता ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गम्भीर mfn. = गभ्RV. (only in the beginning of पादs , six times) AV. etc. (in post-Vedic writings गम्भ्is more used than गभ्; the deepness of a man's navel , voice , and character are praised together VarBr2S. lxviii , 85 ; hence a person who is said to have a deep navel , voice , and character is called 563376 त्रि-गम्भीरmf( आ)n. MBh. iv , 254 ; v , 3939 )

गम्भीर m. (= जम्भ्)the lemon tree L.

गम्भीर m. a lotus L.

गम्भीर m. a मन्त्रof the RV. L.

गम्भीर m. (= गभ्)N. of a son of भौत्यVP. ( v.l. )

गम्भीर n. " depth " , with जमद्-अग्नेःN. of a सामन्.

गम्भीर See. ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(गभीर-ब्र्। प्।) a son of Rabhasa and father of Akriya. भा. IX. १७. १०.
(II)--a son of Bhautya Manu. Br. IV. 1. ११४.
"https://sa.wiktionary.org/w/index.php?title=गम्भीर&oldid=499004" इत्यस्माद् प्रतिप्राप्तम्