यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस्¦ त्रि॰ अतिशयेन गुरुः गुरु + ईयसुन् गरादेशः। अतिगुरौ
“सखा गरीयान् शत्रुश्च”
“वाक्यस्यार्थगरीयसः” माघः। स्त्रियां ङीप्।
“तथापि शुश्रूषुरहं गरीयसीः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस्¦ mfn. (-यान्-यसी-यः)
1. Heaviest, very heavy.
2. Highly venerable
3. Worst. E. See the last, affix ईयसुन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस् [garīyas], a. Heavier, weightier, more important (compar. of गुरु a. q. v.); मतिरेव बलाद्गरीयसी H.2.84; वृद्धस्य तरुणी भार्या प्राणेभ्यो$पि गरीयसी H.1.112; Śi.2.24, 36; श्रुतिश्च लक्षणाया गरीयसीत्युच्यते ŚB. on MS.4.1.48.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गरीयस् mfn. ( TBr. i ; compar. fr. गुरुPa1n2. 6-4 , 157 )heavier W.

गरीयस् mfn. extremely heavy R. vi

गरीयस् mfn. greater than( abl. ) MBh. xiv , 255

गरीयस् mfn. more precious or valuable , dearer than( abl. ) Gaut. Mn. MBh. etc.

गरीयस् mfn. extremely important , i , 8426

गरीयस् mfn. very honourable Pan5cat.

गरीयस् mfn. highly venerable , more venerable than( abl. ) Mn. Ya1jn5. MBh. etc.

गरीयस् mfn. dearer than( abl. ) , dearer MBh. etc.

गरीयस् mfn. worse , i , 1886 Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=गरीयस्&oldid=499028" इत्यस्माद् प्रतिप्राप्तम्