यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्जनम् [garjanam] ना [nā], ना [गर्ज-भावे ल्युट्]

Roaring, a roar, growl, thunder; वातोल्लासितकल्लोल धिक् ते सागर गर्जनम् Udb.

(Hence) sound, noise in general.

Passion, wrath.

War, battle.

Reproach.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a तीर्थम् near यन्त्रेश्वर on the Nar- मदा. M. १९०. 3. [page१-522+ ३१]

"https://sa.wiktionary.org/w/index.php?title=गर्जनम्&oldid=428878" इत्यस्माद् प्रतिप्राप्तम्