यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह् [garh], 1, 1 Ā. (sometimes P. also) (गर्हते, गर्हयते, गर्हित)

To blame, censure, reproach; विषमां हि दशां प्राप्य दैवं गर्हयते नरः H.4.3; Ms.4.199.

To accuse, charge with.

To be sorry for; यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति Ms.11.229.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गर्ह् cl.1.10. P. A1. हति, हते, हयति, हयते(the A1. is more common than P. ; perf. जगर्ह, र्हे) , to lodge a complaint( acc. )before any one( dat. ) RV. iv , 3 , 5 ; to accuse , charge with , reproach , blame , censure any one or anything( acc. ) Mn. iv , 199 MBh. R. etc. ; to be sorry for , repent of( acc. ) Mn. xi , 230 Jain.

"https://sa.wiktionary.org/w/index.php?title=गर्ह्&oldid=327729" इत्यस्माद् प्रतिप्राप्तम्