यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ¦ पु॰ दैत्यभेदे
“गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः” भा॰ आ॰

६५ अ॰। सच द्वापरे द्रुमसेनतयाविर्भूतःयथाह भा॰ आ॰

६७ अ॰
“गविष्ठस्तु महातेजा यःप्रख्यातो महासुरः। द्रुमसेन इति ख्यातो पृथिव्यांसमजायत”।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ [gaviṣṭha], a. of the earth; of the sky; Bhāg.1.1.36. -ष्ठः The sun.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गविष्ठ m. (superl. of गो, " a ray " ; or fr. गवि+ स्थ, " standing in water ") the sun BhP. i , 10 , 36

गविष्ठ m. N. of a दानवMBh. i , 2538 and 2670 Hariv. 2285ff. ; 12695 ; 12942 ; 14288.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a दानव; in the सभा of Hiranya- कशिपु. Br. III. 6. 4: M. १६१. ७९.
(II)--a son of Angirasa. M. १९६. 2.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GAVIṢṬHA : A famous asura. It was he who descended on earth as king Drumasena. (Ādi Parva, Chapter 67).


_______________________________
*1st word in right half of page 287 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गविष्ठ&oldid=499180" इत्यस्माद् प्रतिप्राप्तम्