यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्ग्य¦ त्रि॰ गाङ्गे गङ्गाकूले भवः यत्। गाङ्गसम्ब-न्धिनि।
“उरुः कक्षो न गाङ्ग्यः” ऋ॰

६ ।

४५ ।

३१ ।
“गा-ङ्ग्यः गाङ्ग कूले भवः” भा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाङ्ग्य mfn. being on the Ganges RV. vi , 45 , 31

गाङ्ग्य mfn. belonging to the Ganges( v.l. गाङ्ग) Ka1m. v , 8

गाङ्ग्य m. metron. fr. गङ्गाKaushUp. i , 1 Sch.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gāṅgya, ‘being on the Ganges,’ is the epithet of Urukakṣa[१] or of a thicket[२] in the Rigveda.[३]

  1. Roth, St. Petersburg Dictionary, s.v. Cf. Wackernagel, Altindische Grammatik, 2, 288;
    Weber, Episches im vedischen Ritual, 28.
  2. Oldenberg, Ṛgveda-Noten, 1, 398.
  3. vi. 45, 31.

    Cf. Weber, Indische Studien, 2, 291, n.
"https://sa.wiktionary.org/w/index.php?title=गाङ्ग्य&oldid=499214" इत्यस्माद् प्रतिप्राप्तम्