यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथकः, त्रि, (गायतीति । गै गाने + “गस्थकन् ।” ३ । १ । १४६ । इति थकन् ।) गायकः । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक¦ त्रि॰ गै--थकन्। गायके
“क्वणद्भिरलिगाथकैः” भट्टिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक¦ m. (-कः)
1. A musician, a singer.
2. A chaunter of the Puranas or sacred poems. E. गै to sing. स्थकन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथकः [gāthakḥ] थिकः [thikḥ], थिकः [गै-थकन्]

A musician, singer; समस्ता गाथकगणाः पार्थिवस्पर्धितां ययुः Rāj. T.7.933.

A chanter of sacred poems or Purāṇas; क्वणद्भिरलिगाथकै Bk.6.84.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गाथक m. ( Pa1n2. 3-1 , 146 ) a singer (chanter of the पुराणs) Pa1n2. 1-1 , 34 Ka1s3. Ra1jat. vii , 934

"https://sa.wiktionary.org/w/index.php?title=गाथक&oldid=499250" इत्यस्माद् प्रतिप्राप्तम्