यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालिः, पुं, (गाल्यते विक्रियते श्रवणमात्रेण मनो यस्मात् येन वा । गल् + इञ् ।) शापः । इति त्रिकाण्डशेषः ॥ (यदुक्तं चिन्तामणौ । “ददति ददतु गालीर्गालिमन्तो भवन्तो वयमपि तदभावाद्गालिदानेऽसमर्थाः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि¦ पु॰ चु॰ गल--क्षारण इन्। आक्रोशे शापे त्रिका॰।
“ददतु ददतु गालिं गालिमन्तोभवन्तो वयमिह तद-भावाद्गालिदानेऽप्यशक्ताः” उद्भटः। [Page2587-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि¦ m. (-लिः) A curse, execration or imprecation. E. गल् in the causal from to cause to drop, and इन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालिः [gāliḥ], f. [गल्-इन्]

Abuse, abusive or foul language; ददतु ददतु गालीर्गालिमन्तो भवन्तो वयमपि तदभावाद्गालिदाने$समर्थाः Bh.3.133; Rāj. T.6.157. -Comp. -दानम्, -प्रदानम् Reviling; Rāj. T..7.34.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गालि f. pl. reviling speech , invectives , execrations Bhartr2. Ra1jat. vi , 157.

गालि etc. See. 2. गालन.

"https://sa.wiktionary.org/w/index.php?title=गालि&oldid=499306" इत्यस्माद् प्रतिप्राप्तम्