यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकदम्बः, पुं, (गिरिसमुत्पन्नः कदम्बः ।) नीपः । धाराकदम्बः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकदम्ब¦ पु॰ गिरौ भवः कदम्बः। धाराकदम्बे राजनि॰स्वार्थे क। तत्रार्थे
“देवदारुवचाहिङ्गुकुष्ठं गिरिकद-म्बकः सुश्रुतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकदम्ब¦ m. (-म्बः) A species of Kadamba, (Nauclea cadamba.) E. गिरि, and कदम्ब the same.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गिरिकदम्ब/ गिरि--कदम्ब m. a mountain Kadamba tree L.

"https://sa.wiktionary.org/w/index.php?title=गिरिकदम्ब&oldid=331088" इत्यस्माद् प्रतिप्राप्तम्