यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतिः, स्त्री, (गै गाने + क्तिन् ।) गानम् । (यथा, कुमारे । ३ । ४० । “श्रुताप्सरोगीतिरपि क्षणेऽस्मिन् हरः प्रसंख्यानपरो बभूव ॥”) आर्य्याच्छन्दोविशेषः । इति मेदिनी । ते १६ ॥ (अस्या लक्षणं यथा छन्दोमञ्जर्य्यां मात्रा- वृत्ते । ७ । “आर्य्याप्रथमार्द्ध समं यस्याः परार्द्धमीरिता गीतिः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति¦ स्त्री गै--भावे क्तिन्।

१ गाने।
“तवास्मि गीति-रागेण हारिणा प्रसभं हृतः”।
“अहोरागपरिवा-हिणी गीतिः” शकु॰।
“श्रुताप्सरोगीतिरपि क्षणे-ऽस्मिन्” कुमा॰।
“आर्य्याप्रथमदलोक्तं कथमपि ल-क्षणं भवेदुभयोः। दलयोः कृतयतिशोभां तां गीतिंगीतवान् भुजङ्गेशः” वृ॰ र॰ उक्ते

२ मात्रावृत्तभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति¦ f. (-तिः)
1. Sing, singing,
2. A kind of poetical metre, a form of the Aryya metre, in which the stanza consists of four lines of twelve and eighteen syllabic instants alternately. E. गै to sing, affix क्तिन्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीतिः [gītiḥ], f. [गै-भावे क्तिन्]

A song; अहोरागपरिवाहिणी गीतिः Ś.5; श्रुताप्सरोगीतिरपि क्षणे$स्मिन् हरः प्रसंख्यानपरो बभूव Ku.3.4.

N. of a metre; see App.

A Sāma mantra; गीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः Rām.1.14.9.-Comp. -आर्या a. metre of 4 x 16 short syllables.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गीति f. song , singing Nir. x La1t2y. Jaim. S3ak.

गीति f. a metre consisting of 4 lines of 12 and 18 syllabic instants alternately.

"https://sa.wiktionary.org/w/index.php?title=गीति&oldid=331985" इत्यस्माद् प्रतिप्राप्तम्