यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु, ङ ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-अनिट् ।) ङ, गवते । इति दुर्गादासः ॥

गु, शि ओ विष्ठोत्सर्गे । इति कविकल्पद्रुमः ॥ (तुदां-(कुटां)-परं-अकं-अनिट् ।) शि, गुवति अगुवीत् । ओ, गुणः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु¦ ध्वनौ अव्यक्तशब्दे भ्वा॰ आत्म॰ अक॰ अनिट्। गवते अ-गोष्ट। जुगुवे।
“उपो वेनस्य जोगुवानः” ऋ॰

१ ।

६१ ।

१४ । गुङ् अव्यक्ते शब्दे अस्मात् यङ्लुकि पदव्यत्ययेनशानच” भा॰।
“विश्वासूक्ष्मासु जोगुवे” ऋ॰

५ ।

६४ ।

२ ।
“जोगुवे शब्दयामीति” भा॰ पूर्ववत् पदव्यत्ययः।

गु¦ विष्ठोत्सर्गे तुदा॰ कुटा॰ पर॰ अक॰ अनिट्। गुवति अगुतओदित् क्त तस्य नः
“दुग्वोर्दीर्घश्च” पा॰ दीर्घः गूनः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु(ओ, शि)¦ r. 6th cl. (गुवति) To stool, to void excrement. (ङ) गुङ् r. 1st cl. (गवते) To sound inarticulately.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु [gu], I. 6 P. (गुवति, गून) To void by stool, void excrement, discharge fæces. -II. 1 Ā. Ved. (गवते) To speak indistinctly.

गु [gu] गू [gū] र्जरः [rjarḥ], (गू) र्जरः 1 The district of Gujarath.

An inhabitant of Gujarath; तेषां मार्गे परिचयवशादर्जितं गुर्जराणां यः संतापं शिथिलमकरोत् सोमनाथं विलोक्य Vikr.18.97. -री N. of a Rāgiṇī.

गु [gu] गू [gū] वाकः [vākḥ], (गू) वाकः The betel-nut tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गु (See. 1. गा) cl.1 A1. गवते, to go Naigh. ii , 14.

गु ifc. " going "See. अध्रि-गु, वनर्-गु(See. also प्रियंगु, शाचि-गु)

गु " fit for "See. तात-गु, निगु(See. अग्रे-गू.)

गु cl.1 A1. गवते, to sound Dha1tup. xxii , 52 : Intens. A1. (1. and 3. sg. जोगुवे, p. जोगुवान)" to cause to sound " , proclaim RV. i , 61 , 14 ; v , 64 , 2 TBr. ii Ka1t2h. xiii , 11 f. : P. ( impf. अगङ्गूयत्for अगुङ्ग्)to shout with joy Ta1n2d2yaBr. xiv , 3 , 19 (See. प्रति-3. गुand जोगू.)

गु (= 1. गूSee. ) cl.6 P. गुवति, to void by stool Dha1tup. xxviii , 106 (See. वि-गून.)

गु f. ifc. = गो, cow

गु f. earth

गु f. ray( Pa1n2. 1-2 , 48 )See. अ-गु, अनु-गु, अनुष्ण-गु, अरिष्टगु, उप-गु, उष्ण-गु, कृश-गु, तमो-गु, etc.

गु n. ( उ)water L.

गु n. the hair on the body L.

"https://sa.wiktionary.org/w/index.php?title=गु&oldid=499318" इत्यस्माद् प्रतिप्राप्तम्