यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छः, पुं, (गुध्यति परिवेष्टते इति । गुध् + “शस्यादिम्यश्छण् ।” इति छण् इति भोज- राजः । यद्वा, गुङ शब्दे + क्विप् । गुतं शब्दं छ्यति नाशयतीति । गुत् + छो + “आतोनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) स्तवकः । पुष्पादिर थलुया इति भाषा । (यथा, गीत- गोविन्दे । ११ । ११ । “अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिञ्छगुच्छावलीम् ॥”) स्तम्बः । तृणादिर गोछा इति भाषा ॥ (उद्भिद्- विशेषः । स तु मल्लिकादिः । यथा, मनुः । १ । ४८ । “गुच्छगुल्मन्तु विविधं तथैव तृणजातयः ।” “मूलत एव यत्र लतासमूहो भवति न च प्रका- ण्डानि ते गुच्छा मल्लिकादयः ।” इति तट्टीकाय- कुल्लूकभट्टः ॥) द्वात्रिंशद्यष्टिकहारः । वत्रिश- नर हार इति भाषा ॥ कलापः । इति मेदिनी । छे । ३ ॥ मयूरेर पाखा इति भाषा । मुक्ता- हारः । इति रन्तिदेवः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ पुं।

यवादीनां_मूलम्

समानार्थक:स्तम्ब,गुच्छ

2।9।21।2।5

किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी। धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः॥

पदार्थ-विभागः : अवयवः

गुच्छ पुं।

हारः

समानार्थक:गुच्छ

3।3।29।3।2

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : आभरणम्

गुच्छ पुं।

विकासोन्मुखपुष्पम्

समानार्थक:गुच्छक,स्तबक,गुच्छ

3।3।29।3।2

मास्यमात्ये चाप्युपधे पुंसि मेध्ये सिते त्रिषु। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्.। प्रसन्ने भल्लुकेऽप्यच्छो गुच्छः स्तबकहारयोः। परिधानाञ्चले कच्छो जलप्रान्ते त्रिलिङ्गकः।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ(त्स)¦ पु॰ गु--संप॰ क्विप् गुतं छ्यति स्यति वा छो--सो--वाक। कलिकाकुसुमादिसमूहवति

१ स्तवके, काण्डशून्येमूलत एव शाखाप्रधानसंधात्मके धान्यमल्लिकादेः

२ स्तम्बे, द्वात्रिंशद्यष्टिके

३ हारभेदे,

४ मयूरपुच्छेच मेदि॰।

५ मल्लिकादौ च
“गुच्छगुल्मं तु विविधंतथैव तृणजातयः। वीजकाण्डरुहाण्येव प्रताना वल्ल्यएव च। तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना। अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः” मनुनां तेषांकर्म्महेतुतोक्ता।
“मूलतएव यत्र लतासमूहो भवति नप्रकाण्डानि ते गुच्छा मल्लिकादयः, गुल्मा एकमूलाःसंघातजाताः शरेक्षुप्रभृतयः” कुल्लू॰।

६ गुच्छकरञ्जेमेदि॰। स्तवके पु॰ स्त्री राजनि॰ स्त्रियां ङीप्।
“ववुख्युक्छदगुच्छसुगन्धयः” माघः। स्वार्थे क। गुच्छकउक्तेष्वर्थेषु। संज्ञायां कन्। रीठाकरञ्जे ग्रन्थिपर्णेन॰ भाव॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ¦ m. (-च्छः)
1. A cluster of blossoms.
2. A clump of grass.
3. A neck- lace of thirty-two strings.
4. A pearl necklace.
5. A peacock's [Page239-a+ 60] plumage or bundle of peacock's feathers.
6. A bundle. f. (-च्छी) A species of Bonduz: see करञ्ज E. गु to sound, च्छ affix, or गुध् to play, and च्छक् affix, where bees, &c. sport.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छः [gucchḥ], 1 A bundle, bunch (in general); गुच्छगुल्मं तु विविधम् Ms.1.48.

A bunch of flowers, a cluster of blossoms, a clump (of trees &c.); अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलिम् Gīt.11; Ms.1.48; Śi.6.5; Y.2.229.

The plumage of a peacock.

A necklace of pearls (in general).

A pearl necklace of 32 (or, according to some, of 7) strings; Kau. A. 2.11. -Comp. -अर्धः a pearl necklace of 24 strings. (-र्धः, -र्धम्) half of a cluster. -कणिशः a kind of corn. -पत्रः the palm tree.

फलः the vine.

plantain tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुच्छ m. (= गुत्स)a bush , shrub Mn. i , 48 Ya1jn5. ii , 229 Jain.

गुच्छ m. a bundle , bunch of flowers , cluster of blossoms , clump (of grass etc. ) , bunch (of peacock's feathers) Gi1t. xi , 11

गुच्छ m. a pearl necklace of 32 (or of 70) strings(See. अर्ध-) VarBr2S. lxxxi , 33

गुच्छ m. a section in a tale Gal.

"https://sa.wiktionary.org/w/index.php?title=गुच्छ&oldid=499319" इत्यस्माद् प्रतिप्राप्तम्