यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलः, पुं, (गुड + डलयोरैक्याड्डकारस्य लत्वम् ।) ऐक्षवः । गुडः । इति मेदिनी । ले । १३ ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गुलः [gulḥ], 1 Molasses; cf. गुड.

the glans penis.

Clitoris.

ली A pill.

Small-pox.

"https://sa.wiktionary.org/w/index.php?title=गुलः&oldid=335425" इत्यस्माद् प्रतिप्राप्तम्