यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्रकूट¦ पु॰ गृध्रप्रधानं कूटमस्य। मगधदेशस्थपर्वतभेदे।
“गोलाङ्गुलैर्महाभागी गृध्रकूटेऽभिरक्षितः” (वृहद्रथः)भा॰ शा॰

४९ अ॰।
“चरणाद्रिं समारभ्य गृध्रकूटान्तकंशिवे!। तावत् कीकटदेशः स्यात्तदन्तर्मगधो भवेत्” शक्ति॰ सङ्ग॰

३०

७ पट॰[Page2631-b+ 38]

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृध्रकूट/ गृध्र--कूट m. " vulture-peak " , N. of a mountain near राजगृहMBh. xii , 1797 Lalit. etc. Hit.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛdhrakūṭa  : m.: Name of a mountain.

When the Kṣatriyas were destroyed by Rāma Jāmadagnya one of them, Bṛhadratha, was protected on the Gṛdhrakūṭa by cowtailed monkeys (golāṅgūlaiḥ…abhirakṣitaḥ) 12. 49. 73.


_______________________________
*2nd word in right half of page p347_mci (+offset) in original book.

Mahabharata Cultural Index

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛdhrakūṭa  : m.: Name of a mountain.

When the Kṣatriyas were destroyed by Rāma Jāmadagnya one of them, Bṛhadratha, was protected on the Gṛdhrakūṭa by cowtailed monkeys (golāṅgūlaiḥ…abhirakṣitaḥ) 12. 49. 73.


_______________________________
*2nd word in right half of page p347_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=गृध्रकूट&oldid=445147" इत्यस्माद् प्रतिप्राप्तम्