यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्यम्, क्ली, (गृह्यते आक्रम्यते अर्श-आदिभी रोगै- रिति । ग्रह + “पदास्वैरिवाह्यापक्षेषु च ।” ३ । १ । ११९ । इति क्यप् ।) गुदम् । (गृह्यन्ते संगृह्यन्ते सामवेदाद्युक्तानि कर्म्मविधानान्यत्र इति । ग्रह + क्यप् ।) कात्यायनग भिलादिकृत- सूत्रग्रन्थभेदः । इति मेदिनी । रे । १९ ॥ तत्र तु गोभिलादिकृतसामवेदाद्यक्तकर्म्मकाण्डनिर्णयः ॥

गृह्यः, पुं, (गृह्यते मानवेनेति । ग्रह + “पदास्वैरि- वाह्यापक्ष्येषु च” । ३ । १ । ११९ । इति क्यप् । पञ्जरादिबन्धनेन परस्वीकृतत्वादस्य तथात्वम् ।) गृहासक्तमृगादिः । इति मेदिनी । वे । १८ ॥ (अग्निः । यथा, मनौ । ३ । ८४ । “वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्ब्बकम् । आभ्यः कुर्य्याद्देवताभ्यो ब्राह्मणो होममन्व- हम् ॥”)

गृह्यः, त्रि, (गृह्यते स्वाम्यादिभिरिति । ग्रह + क्यप् ।) अस्वैरी । अस्वतन्त्रः । पक्षः । इति विश्व- मेदिन्यौ ॥ (यथा, भारविः । २ । ५ । “ननु वक्तृविशेषनिस्पृहा गुणगृह्या वचने विपश्चितः ॥” गृहे भव इति यत् । गृहोत्पन्नवस्तु ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्य¦ पु॰ ग्रह--पदास्वैरीत्यादिना क्यप्। गृहासक्ते

१ खगे

२ मृगे च पञ्जरादिबन्धनेन परतन्त्रीकृतत्वात् तेषांतथात्वम्।

३ गुह्ये मलद्वारे, न॰

४ अस्वैरिणि

५ आयत्ते,

६ स्वपक्षीये पक्ष्ये च त्रि॰ मेदि॰।
“गृणगृह्यावचने विप-श्चितः” किरा॰
“अगृह्यां वीतकामत्वाद्देवगृह्यामनि-न्दिताम्” भट्टिः। गृहे भवः यत्

७ गृहभवे, वस्तुनित्रि॰।

८ गृहनिमित्तेऽग्नौ

९ तत्रत्यकर्मणि च
“उक्तानिवैतानिकानि गृह्याणि वक्ष्यामः” आश्व॰ गृ॰

१ ।

१२

१ गृ-हनिमित्तोऽग्निः गृह्यः। तत्र भवानि कर्माण्यपि लक्ष-णया गृह्याणीत्युच्यन्ते। गृहशब्दो भार्यायां शालायाञ्चवर्त्तते। यथा
“सगृहो गृहमागतः” इत्यत्र हि पूर्वोगृहशब्दो भार्यावचनः उत्तरस्तु शालावचनः येषाञ्च भा-र्यासंयोगादुत्पन्नाग्नौ इमानि कर्माणि प्रवर्त्तन्ते तेषामयंगृह्यशब्दो भार्यावचनः। येषान्तु दायविभागकालेऽग्निरुत्पद्यते तेषां शालावचनः।
“भार्यादिरग्निर्दायादिर्वातस्मिन् गृह्याणि” इति गौतमस्मृतेः” नारा॰
“तेऽस्य[Page2679-b+ 38] गृह्याणि कर्माणि कुर्युवैतानिकानि च। ” वैश्वदेवस्यसिद्धस्य गृह्येऽग्नौ विधिपूर्वकम्। अग्निहोत्रं समादायगृह्यञ्चाग्निपरिच्छदम्” इति च मनुः। तदस्त्यस्य साध्यतयाअच्।

१० वेदोदितकर्मप्रयोगज्ञापके गोभिलसूत्रादौग्रन्थभेदे च। गृह्यमग्निमधिकृत्य च शाखिभेदेन गृह्य-काराश्च गोभिलाश्वलायनकात्यायनादयोऽतिविख्याताः।

११ नगरवाह्यस्थे ग्रामे स्त्री टाप् मेदिनिः स्वार्थे क। गृह्यक तत्रैवार्थे। संज्ञायां कन्। गृहासक्ते पक्षि-मृगादौ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्य¦ mfn. (-ह्यः-ह्या-ह्यं)
1. Dependent, subservient.
2. A partisan of or belonging to a side or party.
3. To be taken or seized.
4. To be trusted to, to be relied on.
5. To be acknowledged or admitted, to be adopted as faith or belief.
5. Domestic, of or belonging to a house. m. (-ह्यः) A tame or domesticated animal. n. (-ह्यं)
1. The name of a book, containing directions for religious rites, a section or component treatise of the Sama Veda, by GOBHILA and others; which contains rules for the performance of domestic and other ceremonies: the ritual of the Vedas. f. (-ह्या) A suburb, a village ad- joining to a city, or a small village attached to a larger. E. ग्रह or गृह to take, affix क्यप्; or गृह a house, यत् affix; also with कन् add- ed गृह्यक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्य [gṛhya], a. [गृह् क्यप्]

To be attracted or pleased, as in गुणगृह्य q. v.

Domestic; गृह्याणां चैव देवानां नित्यपुष्पबलि- क्रिया Mb.13.141.43.

Not master of oneself, dependent.

Tame, domesticated.

Situated out-side of; ग्रामगृह्या सेना 'an army out-side a village.'

Adhering to the party of, being in close relation to; तमार्यगृह्यम् R.2.33.

Perceptible; Śvet. Up.1.13.

ह्यः The inmate of a house.

A tame animal or bird.

The domestic fire.

ह्यम् The anus.

A suburb; L. D. B.

A domestic affair; गृह्याणि कर्तुमपि Bhāg.1.8.25.-Comp. -अग्निः a sacred fire which every Brāhmaṇa is enjoined to maintain.

गृह्य [gṛhya], a.

To be taken or received.

To be sized.

To be observed, perceptible, perceivable.

To be acknowledged or admitted.

To be trusted or relied on; to be honored.

Taking the side of, adopting or choosing as best.

Dependent, subservient. -ह्यः The anus.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्य ind.p. Ved. ifc. , " seizing by "See. कर्ण-, पाद-, and हस्त-गृह्य

गृह्य हस्ते-.

गृह्य mfn. (fr. ग्रह्)to be grasped or taken AV. v , 20 , 4 S3a1n3khGr2. v , 2 , 5

गृह्य mfn. perceptible S3vetUp. i , 13

गृह्य mfn. ( अ-neg. ) S3Br. xiv

गृह्य mfn. ( Pa1n2. 3-1 , 119 ) " to be taken together with " (in comp. ) , adhering to the party of( Ka1s3. ), being in close relation to (as the lotus to the moon) Ka1vya7d. ii , 179 Das3. vi ; vii , 254 Kir. ii , 5 Bhat2t2. vi , 61

गृह्य mfn. to be acknowledged or admitted W.

गृह्य mfn. to be adopted or trusted or relied on W.

गृह्य mfn. = अव-Vop. xxvi , 20

गृह्य n. for गुह्य(anus) L.

गृह्य n. a suburb L.

गृह्य mfn. (fr. गृह)belonging to a house , domestic (said of an अग्नि) TS. v MaitrS. AitBr. viii , 10 , 9 Gobh. etc. (said of a series of ceremonies relating to family or domestic affairs , such as marriages , births etc. , and treated of in the गृह्य- सूत्रs , See. )

गृह्य mfn. living in houses , domesticated (as animals) L.

गृह्य mfn. not free , dependent , ( अ-neg. ) Bhat2t2. vi , 61

गृह्य m. the domestic अग्निS3a1n3khGr2. v , 2 , 5

गृह्य m. a domesticated animal L.

गृह्य m. pl. the inmates of a house , domestics S3Br. ii f. , xii Ka1tyS3r. Pa1rGr2. ii

गृह्य n. a domestic rite Gaut.

गृह्य n. a domestic rule or affair BhP. x , 8 , 25 Hcat.

गृह्य n. = -सूत्र

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Gṛhya denotes the members of the house or family in the Śatapatha Brāhmaṇa.(** 1) ii. 5, 2, 14; 3, 16; 6, 2, 4; iii. 4, 1, 6; xii. 4, 1, 4. Cf. gṛhāḥ, i. 7, 4; 12.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गृह्य वि.
(बहु.व.) वधू के सम्बन्धी, ‘घर में निवास करने वाला’। इस शब्द का प्रयोग वर के उन सम्बन्धियों के व्यावर्तन के लिए है जिन्हें ‘आहूयमान’ कहते हैं, शां. गृ.सू. 1.6.4; ‘न हिंस्याद् गृहान्कामं श्वः’, का.श्रौ.सू. 4.12.13 (अगिन्होत्र।)

"https://sa.wiktionary.org/w/index.php?title=गृह्य&oldid=499354" इत्यस्माद् प्रतिप्राप्तम्