यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी, स्त्री, (शणादिगुणाद् जातः गोणः निपा- तनादुकारस्य गुणः । गोणशब्दात् आवपने- ऽर्थे “जानपदकुण्डगोणेति ।” ४ । १ । ४२ । इति ङीष् ।) धान्यादिवहनार्थाधारविशेषः । इति मुग्धबोधम् । गुण् इति भाषा ॥ द्रोणी- परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, सुश्रुते चिकित्सितस्थाने चतुर्थाध्याये । “विडालनकुलोष्ट्राणां चर्म्मगोण्यां मृगस्य वा । प्रबेशवेद्वा स्वभ्यक्तं श्वाल्वणेनोपनाहितम् ॥” “शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता । माषटङ्काक्षविल्वानि कुडवः प्रस्थमाढकम् । राशिर्गोणी खारिकेति यथोत्तरचतुर्गुणाः ॥” इति शार्ङ्गधरेण पूर्ब्बखण्डे प्रथमेऽध्याय उक्तम् ॥ “गोणी शूर्पद्वयं विद्यात् खारीं भारीन्तथैव च । द्वात्रिंशतं विजानीयात् वाहं शूर्पाणि बुद्धिमान् ॥” इति कल्पस्थाने द्वादशेऽध्याये चरकेणोक्तम् ॥) छिद्रवस्त्रम् । तत्पर्य्यायः । शानी २ । इति हेम- चन्द्रः । ३ । ३४३ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी¦ स्त्री गुण--घञ् नि॰ गुणः गोण + आवपनेऽर्थे ङीप्। धान्याधारे (गुण) ख्याते

१ आवपनपात्रे

२ छिद्रवस्त्रे,-

३ शाण्यां,

४ द्विशूर्पात्मके मानभेदे,

५ द्रोणीपरिमाणेच।
“गोणी त्वावपनं चेत्” स्मानपदा॰ पा॰ सू॰सि॰ कौ॰। तस्य द्विशूर्पात्मकता भावप्र॰ उक्ता यथा[Page2696-a+ 38]
“शूर्पाभ्याञ्च भवेद्द्रोणी वाहो गोणी च सा स्मृता। द्रोणीचतुष्टयं खारी कथिता सूक्ष्मबुद्धिभिः। चतुःस-हस्रपलिका षण्णवत्यधिका व सा। पलानां द्विसह-स्रञ्च भार एकः प्रकीर्त्तितः। तुला पलशतं ज्ञेयंसर्वत्रैवैष निश्चयः। माषटङ्काक्षविल्वानि कुडवः प्रस्थमाटकम्। राशिर्गोणी स्वारिकेति यथोत्तरचतुर्गुण-म्”। पञ्चभिः सप्तभिर्वा गोणीभिः क्रीतः तद्धितार्थे द्विगौपरिमाणात् ठञ्।
“द्विगोर्लुगनपत्ये” पा॰ तस्य लुकिउपवर्जनस्त्रीप्रत्ययेस्य लुक्। ततः
“इद्गोण्याः” पा॰ इत्पञ्चगोणि सप्तगोणि पञ्चगोण्यादिक्रीते पटादौ त्रि॰। ह्रस्वा गोणी ष्टरच् षित्त्वात् ङीष्। गोणीतरीह्रस्वगोण्याम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी¦ f. (-णी)
1. Torn or ragged clothes.
2. A sack.
3. The measure of a Drona. E. गुण् to reckon, affixes घञ् नि-गुणः and ङीष् the deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी [gōṇī], 1 A sack. गोणीं जनेन स्म निधातुमुद्घृतामनुक्षणं नोक्षतरः प्रतीच्छति Śi.12.1.

A measure of capacity equal to a Droṇa.

Ragged garment, torn clothes.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोणी f. (in Prakrit) a cow Pat. Introd. 35 ; 97

गोणी f. and on Va1rtt. 6

गोणी f. a sack Pa1n2. 4-1 , 42 Sus3r. Das3. S3is3. xii , 10 S3a1rn3gP.

गोणी f. a measure of 4 द्रोणs S3a1rn3gS. i , 29

गोणी f. of णSee.

"https://sa.wiktionary.org/w/index.php?title=गोणी&oldid=499364" इत्यस्माद् प्रतिप्राप्तम्