यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीयम्, क्ली, (गुप् + अनीयर् ।) गोप्यम् । गोपितव्यम् । यथा, -- “स्वर्गेऽपि दुर्लभा विद्या गोपनीया प्रयत्नतः ।” इति नाडीप्रकाशः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय¦ त्रि॰ गुप--गोपने रक्षणे वा कर्मणि अनीयर्।

१ अप्रकाश्ये

२ रक्षणीये च।
“गोपनीयमिदं दुःखमिति मेनिश्चिता मतिः” भा॰ शान्ति॰

१४

६ अ॰।
“गोपनीयंप्रयत्नेन न वाच्यं यस्य कस्यचित्” तन्त्रसा॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय¦ mfn. (-यः-या-यं)
1. Secret, mysterious, to be concealed or hid- den.
2. To be preserved or protected. E. गुप to hide, &c. अनीयर् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय [gōpanīya], a.

To be preserved or protected.

To be prevented.

To be concealed or hidden.

Secret, mysterious.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोपनीय mfn. to be preserved or protected Na1d2i1pr.

गोपनीय mfn. to be prevented MBh. xii , 5399

गोपनीय mfn. to be concealed or hidden (with abl. ) Sa1h. vi , 140/141

गोपनीय mfn. secret , mysterious W.

"https://sa.wiktionary.org/w/index.php?title=गोपनीय&oldid=340080" इत्यस्माद् प्रतिप्राप्तम्