यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोम, त् क लेपने । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) अजुगोमद्गोमयेन स्थानं चेटी । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोम¦ लेपने अद॰ चुरा॰ उभ॰ सक॰ सेट। गोमयति--ते अजुगोमत् त।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोम¦ r. 10th cl. (गोमयति) To smear, to anoint.

"https://sa.wiktionary.org/w/index.php?title=गोम&oldid=499380" इत्यस्माद् प्रतिप्राप्तम्