यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोह¦ पु॰ गुह्यतेऽत्र गुह--घञ् बा॰ ऊत्त्वाभावः। गेहे
“अद्रिमौशिजस्य गोहे” ऋ॰

४ ,

२१ ,

६ ।
“गुहा यदीमौ-शिजस्य गोहे”


“विदद् गौरस्य गवयश्च गोहे”


“गोहे गृहे” भाष्यम्। तस्यादूरभवोदेशः सुवास्त्वा॰अण्। गौह गेहाद्ररभवे त्रि॰ स्त्रियां ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोहः [gōhḥ], Ved.

A house.

A hiding-place, a lair; Rv.4.21.6-8; तस्यो$वध्यगोहं खनन्ति Ait. Br.2.11.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गोह m. ( गुह्)a hiding-place , lair RV. iv.21 , 6-8

गोह m. " a secret place for hiding refuse or filth "See. ऊबध्य-.

"https://sa.wiktionary.org/w/index.php?title=गोह&oldid=342825" इत्यस्माद् प्रतिप्राप्तम्