यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडः, पुं, स्वनामख्यातदेशः । (यथा, प्रबोध- चन्द्रोदये । २ । ७ । “गौडं राष्ट्रमनुत्तमं निरुपमा तत्रापि राढा पुरी । भूरिश्रेष्ठिकनाम धाम परमं तत्रोत्तमो नः पिता ॥”) तद्देशस्थे पुं भूम्नि । इति जटाधरः ॥ तद्देश- सीमा यथा, शक्तिसङ्गमतन्त्रे सप्तमपटले । “वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे ! । गौडदेशः समाख्यातः सर्व्वविद्याविशारदः ॥” (देशोऽयं बृहत्संहितायां कूर्म्मविभागे पूर्ब्बस्या- मुक्तः । यथा, तत्रैव । १४ । ५, ७ । “अथ पूर्ब्बस्याम् ।” इत्युक्त्वा “उदयगिरि भद्रगौडक- पौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः ॥” इत्युक्तवान् ॥) पञ्च गौडा यथा, स्कन्दपुराणे । “सारस्वताः कान्यकुब्जा गौडमैथिलिकौत्कलाः । पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥” (गुडस्य विकारः । गुड + अण् । गुडजाते आसवे क्ली च । अस्य गुणा यथा, -- “सृष्टमूत्रशकृद्वातो गौडस्तर्पण-दीपनः ॥” इति सूत्रस्थाने पञ्चमेऽध्याये वाभटेनोक्तम् ॥ “श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः । लिप्तेऽविष्टोऽनिल-कफ-प्लीहपाण्डूदरापहः ॥” इति च चरके कल्पस्थाने द्वादशेऽध्याये ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड¦ पु॰
“वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे!। गौड-देशः समाख्यातः सर्वविद्याविशारदः” स्कन्दपु॰ उक्ते

१ देशे

२ तद्देशस्थे जने ब॰ व॰।
“सारस्वताःकान्यकुब्जा गौडमैथिलकोत्कलाः। पञ्च गौडा इतिख्याताविन्ध्यस्वोत्तरवासिनः” स्कन्दपु॰ इत्युक्तेषु विन्ध्यप-[Page2734-a+ 38] र्व्वतोत्तरभागवासिषु

३ ब्राह्मणभेदेषु च। स्वार्थे कतत्रार्थे।
“अथ पूर्ब्बस्याम्” इत्युपक्रमे
“उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः” वृ॰ स॰

१४ अ॰कूर्म्मविभागे पूर्व्वस्थदेशीक्तौ।
“अस्ति गौडविषयेकौशाम्बी नाम नगरी” हितो॰।
“गौडोराष्ट्रमनु-त्तमं निरूपमा तत्रापि राढा पुरी” प्रबोधच॰
“सर्वसिंहगुंरुर्वर्ज्यः कलिङ्गे गोडगुर्जरे” मुहु॰ चि॰। गुडस्य विकारः अण्।

४ गुडविकारे खण्डासवादौ त्रि॰
“गुडस्य तृप्तामद्यस्य पीत्वा गौडं सुरासवम्” भा॰व॰

४४ अ॰।
“नानास्वादरसानाञ्च खाण्डवानां तथैवच। भोजनानि सुपूर्णानि गौडानि च सहस्रशः” रामा॰ बा॰

५३ श्लो॰।
“गौडमम्लमनम्लं वा पानकंगुरु मूत्रलम्” सुश्रुतः।

५ मदिराभेदे स्त्री
“गौडीपैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा। यथै-वैका तथा सर्व्वा न पातव्या द्विजोत्तमैः” मनुः।
“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत्। तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात्” वृह-स्पतिः।

६ काव्यरीतिभेदे स्त्री
“पदसंघटना रीतिरङ्गसंस्थाविशेषवत्। उपकर्त्त्री रसादीनां सा पुनःस्यात्चतुर्विधा। वैदर्मी चाथ गौडी च पाञ्चाली ला-टिका तथा” विभज्य
“ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरःपुनः। समासबहुला गौडी” सा॰ द॰ तल्लक्षणमुक्तंयथा
“चञ्चद्भुजभ्रमितचण्डगदाभिघात--संचूर्णितोरु-युगलस्य सुयोधनस्य। स्त्यानावनद्धवनशोणितशोण-पाणिरुत्तंसयिष्यति कचांस्तव देवि! भीमः” वेणीसं॰। एषा च गौडजनप्रियत्रात् गौडैः प्रयुज्यमानत्वाच्चगौडीसंज्ञां लभते। गौड + छ। गौडीया अत्रार्थे।
“बहु-तरसमासयुक्तामहाप्राणाक्षरा च गौडीया। रीति-रनुप्रासमहिमपरतन्त्राऽस्तोभवाक्या च” पुरुषोत्तमः।

७ रागिणीभेदे स्त्री संगीतदा॰। पुरशब्देपरे समासेअस्य
“अरिष्टगौडपूर्वम्” पा॰ अन्तोदात्तता। गौडपुरम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड¦ m. (-डः) The district of Gaur, the central part of Bengal, extend- ing from Banga to Bhubaneshwar in Orrissa: the ruins of its capital, called by the same name, are still in existance. m. plu. (-डाः) The inhabitants of Gaur. f. (-डी)
1. Rum or spirit distilled from Gur or molasses.
2. One of the Raginis.
3. A style of poetry, the bold and spirited style, E. गुड to surround, or गुड raw sugar, and अण् affix, fem. affix ङीष्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौडः [gauḍḥ], 1 N. of a country; the स्कन्दपुराण thus describes its position: वङ्गदेशं समारभ्य भुवनेशान्तगः शिवे । गौडदेशः समाख्यातः सर्वविद्याविशारदः ॥

A particular subdivision of Brāhmaṇas.

see गोण्डः above. L. D. B. -डाः (pl.) The inhabitants of Gauḍa.

डी Spirit distilled from molasses; गौडी पैष्ठी च माध्वी च विज्ञेया त्रिविधा सुरा Ms. 11.95.

One of the Rāgiṇis.

(In rhet.) One of the Ritis or Vrittis or styles of poetic composition; S. D. mentions four Ritis, while K. P. only three, गौडी being another name for पुरुषा वृत्ति; ओजःप्रकाशकैस्तैः (वर्णैः) तु परुषा (i. e. गौडी) M. P.7; ओजःप्रकाशकैर्वर्णैर्बन्ध आडम्बरः पुनः समासबहुला गौडी S. D.627. Here is an illustration: उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरः क्रीडत्कोकिलकाकंलीकलकलैरु- द्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्त- प्राणसमासमागमरसोल्लासैरमी वासराः ॥ अलंकारशेखर 6. -डम् Sweetmeats; भोजनानि सुपूर्णानि गौडानि च सहस्रशः Rām.1.53.4.-a. Relating to or prepared from molasses; विविधानि च गौडानि खाण्डवानि तथैव च Rām.7.92.12. -Comp. -पादः N. of a commentator. -मालवः N. of a Rāga.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौड mf( ई)n. (fr. गुड) , prepared from sugar or molasses MBh. viii , 2050 Sus3r. Hcat.

गौड mf( ई)n. relating or belonging to the गौडs Va1tsya1y. Ka1vya7d. i , 35 Sarvad. xv

गौड f. ( esp. ईwith रीति, the Gaudian style of poetry , viz. the bold and spirited style Ka1vya7d. i , 40 Va1m. Prata1par. etc. )

गौड m. ( scil. देश)or n. ( scil. राष्ट्र)" sugar country " , N. of a country (district of Gaur , central part of Bengal , extending from वङ्गto the borders of Orissa ; the ruins of its capital called by the same N. are still extensive) Ra1jat. Prab. ii , 7 Hit.

गौड m. pl. the inhabitants of that country Va1tsya1y. Ra1jat. S3u1dradh.

गौड m. sg. a prince of the गौडs Katha1s. cxxii , 3

गौड m. N. of a lexicographer

गौड n. sweetmeats R. i , 53 , 4 ; vii , 92 , 12

गौड n. rum or spirit distilled from molasses( RTL. p.193) Mn. xi , 95 MBh. viii , 2034 Gr2ihya1s. ii , 16

गौड n. (in music) N. of a रागिणी.

"https://sa.wiktionary.org/w/index.php?title=गौड&oldid=499392" इत्यस्माद् प्रतिप्राप्तम्