यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौणः, पुं, (गुणादागता गौणी । तस्या आगतः प्रतिबोधितः । गौणी + अण् ।) गौणीवृत्ति- बोधितः । यथा, “शक्यस्य सादृश्यात्मकः सम्बन्धो गुणः तदधीना या लक्षणा सा गौणी तद्योगात् गौणः ।” इति दायभागटीकायां श्रीकृष्णतर्क्का- लङ्कारः ॥ (अमुख्ये त्रि । यथा, महाभारते । १२ । ३४१ । ९ । “बहूनि मम नामानि कीर्त्तितानि महर्षिभिः । गौणानि तत्र नामानि कर्म्मजानि च कानि- चित् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौण¦ त्रि॰ गुणमधिकृत्य प्रवृत्ता गौणी तत आगतःअण्।

१ सादृश्यलक्षणलक्ष्यसम्बन्धरूपया गौण्यालक्षणया प्रवृत्ते शब्दे
“गौणश्चेन्नात्मशब्दात्” शा॰ सू॰।

२ अमुख्ये च।
“यद्वागामिक्रियामुख्यकालस्याप्यन्तरालवत्। गौणकालत्वमिच्छन्ति केचित् प्राक्त-नकर्म्मणि” उद्वा॰ त॰ हरिहरपद्धतिः।
“एवमागामिया-गीय मुख्य कालादधस्तनः। स्वकालादुत्तरो गौणः कालःर्वस्य कर्म्मणः” छन्दोग॰।
“तदा गौणमनन्तस्य नामा-नन्तेति विश्रुतम्” भा॰ शा॰

१८

२ अ॰।
“बहूनि ममनामानि कीर्त्तितानि महर्षिभिः। गौणानि तत्रनामानि कर्म्मजानि च कानि चित्”

३४

३ अ॰। स्त्रियां ङीप्।
“गौण्यश्रुतेः” शा॰ सू॰। (गौणी-उत्पत्तिः) गुणं सादृश्यमधिकृत्य प्रवृत्ता अण् ङीप्।

३ सादृश्यमूलकलक्षणाभेदे स्त्री।
“सादृश्यात्तु मता गौण्य-स्ताश्च षोडशभेदिताः” सा॰ द॰।
“सादृश्येतरसम्बन्धे-ऽपि वृत्तेर्गौणत्वमिच्छन्ति।
“अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते। लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तुगौणता” काव्य प्र॰। गुणोऽप्रधानमेव स्वार्थे प्रज्ञा॰ अण्।

४ अप्रधाने कर्मादौ।
“गौणे कर्म्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्” व्या॰का॰। गौणस्य भावः ष्यञ् गौण्य न॰, त्व गौणत्व न॰,तल् गोणता स्त्री, अप्रधानत्वे
“गवाबादेः स्वोऽन्तेगौण्येऽनीयसः” सुग्ध॰।
“वृत्तेरिष्टा तु गौणता” काव्यप्र॰ गौणत्वञ्च प्रसिद्धवस्तुभेदस्यैव यथाह शा॰ भा॰
“प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः। यस्य हिप्रसिद्धो वस्तुभेदः यथा केशरादिमानाकृतिविशेषोऽन्वयःव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः। ततश्चान्यःपुरुषः प्रायिकैः क्रौर्य्यशौर्य्यादिभिः सिंहगुणैःसम्पन्नः प्रसिद्धः तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौभवतः नाप्रसिद्धवस्तुभेदस्य”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौण¦ mfn. (-णः-णी-णं)
1. Having qualities or attributes.
2. Relating to multiplication or enumeration.
3. Secondary, subordinate.
4. Secondery as applied to the month, reckoned from full-moon to full-moon. E. गुण, and अण् aff. गुणमधिकृत्य प्रवृत्ता गौणी ततः आगतः अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौण [gauṇa], a. (णी f.) [गुणमधिकृत्य प्रवृत्ता गौणी, तत आगतः अण्]

Subordinate, secondary, unessential; गुणवचनत्वाद् गौणः शब्दः ŚB. on MS.1.2.15.

(In gram.) Indirect or less immediate (opp. मुख्य or प्रधान); गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् Sk.

Figurative, metaphorical, used in a secondary sense (as a word or sense); तदा गौणमनन्तस्य नामानन्तेति विश्रुतम् Mb.12.182.33.

Founded on some resemblance between the primary and secondary sense of a word; as in गौणीलक्षणा.

Relating to enumeration or multiplication.

Attributive. -Comp. -पक्षः the minor or weaker side of an argument &c. -साध्य, -अवसान-अवसाना, -सारोपा a kind of ellipse; Sarva. S.15.289.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौण mf( ई)n. (fr. गुण) , relating to a quality MBh. xii , 13138 f.

गौण mf( ई)n. having qualities , attributive W.

गौण mf( ई)n. subordinate , secondary , unessential MBh. xii , xiii Pat. KapS. etc. (with कर्मन्, [in Gr. ] the less immediate object of an action Vop. xxiv , 13 )

गौण mf( ई)n. metaphorical , figurative W.

गौण mf( ई)n. secondary (applied to the month reckoned from full moon to full moon) W.

गौण mf( ई)n. relating to multiplication or enumeration W.

"https://sa.wiktionary.org/w/index.php?title=गौण&oldid=343153" इत्यस्माद् प्रतिप्राप्तम्