यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरिका, स्त्री, (गौर्य्येव । गौरी + स्वार्थे कन् । ह्रस्वश्च ।) अष्टवर्षीया कन्या । इति शब्दरत्ना- वली ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरिका¦ f. (-का) A virgin, a young girl, one eight years old, or in whom menstruation has not commenced. E. गौरी as above, and ठन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरिका [gaurikā], A virgin, a young girl.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गौरिका f. = री, a girl 8 years old prior to menstruation L.

गौरिका f. See. रक.

"https://sa.wiktionary.org/w/index.php?title=गौरिका&oldid=499394" इत्यस्माद् प्रतिप्राप्तम्