यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रासः, पुं, (ग्रस्यते अद्यते इति । ग्रस् + कर्म्मणि घञ् ।) मुखपूरणान्नादि । यथा, -- “कुक्कुटाण्डप्रमाणन्तु यावद्वा प्रविशेन्मुखम् । एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम् ॥” इति प्रायश्चित्तप्रकरणे पराशरः ॥ (तथा च मनुः । ११ । २१३ । “एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ब्बवत् ॥”) तत्पर्य्यायः । कबलः २ । इत्यमरः । २ । ९ । ५४ ॥ गुडेरकः ३ पिण्डः ४ गण्डोलः ५ कवकः ६ गुरुः ७ । इति हेमचन्द्रः । ३ । ८९ ॥ (दशौषध- कालान्तर्गतकालविशेषः । “तत्र निर्भक्तं प्राग्- भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुः ग्रासं ग्रासान्तरञ्चेति दशौषधकालाः ॥” इत्युत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रास पुं।

ग्रासः

समानार्थक:ग्रास,कवल

2।9।54।2।4

मण्डम्दधिभवं मस्तु पीयूषोऽभिनवं पयः। अशनाया बुभुक्षा क्षुद्ग्रासस्तु कवलः पुमान्.।

पदार्थ-विभागः : खाद्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रास¦ पु॰ ग्रस्यते ग्रस--कर्मणि घञ्। मुखपूरणयोग्यान्नादौतन्मानञ्च
“कुक्कुटाण्डप्रमाणश्च यावान् वा प्रविशेनमुखम्। एतं ग्रासं विजानीयात् शुद्ध्यर्थं कायशोधनम्” पराशरः।
“यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित्। तावतोग्रसते प्रेत्य तीव्रशूलर्ष्ट्ययोगुडान्”
“ग्रामादाहृत्यबाश्नीयादष्टौ ग्रासान् वने वसन्”
“ऐकैकं ग्रासमश्नी-यात् त्र्यहाणि त्रीणि पूर्व्ववत्” इति च मनुः।
“सायंद्वाविंशतिर्ग्रासाःप्रातः षड्विंशतिः स्मृताः। अया-[Page2774-b+ 38] चिते चतुविशः परञ्चानशनं स्मृतम” पराशरः। प्रायश्चित्ते ग्रासभोजनस्य परिसङ्ख्यारूपत्वमुक्त प्रा॰ त॰
“भोजनस्य रागप्राप्तत्वात् नापाप्तपापको विधिः। सचाहरहः सन्ध्यामुपासीत पव्येवं रूपः। नापितद्भक्षणस्यानावश्यकत्वेन स्वायोगव्यवच्छेदमात्रफलकोनियमविधिः। स च तत्ततिथौ तत्तदगासान् भुञ्जीतै-वेत्येवं रूपः। तथा च
“स्वरुच्या क्रियमाणे च यत्रावश्यंक्रिया क्वचित्। नोद्यते नियमः सोऽत्र ऋतावभिगमोयथा”। तथात्वे च पितृमरणादावपि भोजनं प्रसज्येतहविष्यान्नभोजनव्रतादावपि उपवासाभाव एव सम्प-द्येत तद्भक्षणसमकालमेवान्यभक्षणेऽपि न दोषःस्यात्। तस्मादगत्या
“श्रुतार्थस्य परित्यागादश्रुतार्थय्यकल्पनात्। प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका”। इत्युक्तस्वार्थहान्यर्यान्तरकल्पनरागप्राप्तबाधरूपदोषत्रयदूष्टापि अ-न्ययोगव्यवच्छेदफलिका परिसंख्यैव युक्ता, सा चसतिं भोजने तत्तत्तिथौ तत्तद् ग्रासानेव भुञ्जीत नान्य-दित्येवं रूपा तस्मात्तदतिरिक्तभोजनाभावपरत्वेन उप-वासेऽपि दोषाभावः। तदुक्तं भट्टपादैः
“अन्यार्थश्रूयमाणा च यान्यार्थपतिषेधिका। परिसंख्यां तु साज्ञेया यथा प्रोक्षितभोजनम्”। अन्यथा प्राजापत्यव्रतेऽपि
“त्र्यहमद्यादयाचितमिति”
“अयाचितन्तुमध्याह्ने चतुर्विंशन्तु शुद्धये” इति ब्रह्मपुराणोक्तस्या-याचितस्यालाभे व्रतलोपापत्तिः स्यात्”॥

१ ग्रहणे छाद्यच्छादकयोः

२ स्पर्शे।
“छादकोभास्करस्ये-न्दुरधःस्थेवनवद् भवेत्। भूच्छायां प्राड्मुखश्चन्द्रो विश-त्यस्य भवेदसौ” इत्युपक्रम्य
“यद्ग्राह्यमधिके तस्मिन् सकलंन्यूनमन्यथा। योगार्द्धादधिके न स्याच्छिक्षपे ग्राससम्भवःइति।
“स्फुटतिथ्यवसाने तु मध्यग्रहणमादिशेत्। स्थित्यर्द्धनाडिकाहीने ग्रासेमोक्षस्तु संयुने” सू॰ सि॰
“स्पष्टतिप्यन्तकाले तुकारात् तत्पूर्व्वापरकालनिरासः। मध्यग्रहणं ग्रासोपचयसमाप्तिं कथयेत्। मध्यग हण-सम्बन्धेन मध्यसूर्य्यचन्द्रानीतमध्यतिथ्यन्ते तत्सम्भवइति कस्यचिद् भ्रमस्तद्वारणार्थम् स्फुटेति। स्थित्यर्द्धघटिकाभिरूने तिथ्यन्त ग्रासः र्म्पर्शः। सयतेस्थित्यर्धघटीभिर्युते तिथ्यन्ते काले मोक्षः। तुकारःस्पर्शमोक्षस्थित्यधाभ्यां स्पर्शमोक्षकालाविति विषयव्यव-स्थार्थकः। अत्रोपपत्तिः। तिथ्यन्तकाले छाद्यच्छादकयोःपूर्ब्बापरान्तराभावाद्योगे मण्डलस्पर्शो यावान् भवति[Page2775-a+ 38] ततः पूर्व्वाग्रिमकालयोर्न्यून एवातोऽत्र मध्यग्रहण-कालः” रङ्गना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रास¦ m. (-सः) A mouthful or a quantity equivalent to a mouthfu!, a lump of rice, &c. of the size of a peacock's egg. E. ग्रस् to eat, affix कर्मणि घञ्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रासः [grāsḥ], [ग्रस् कर्मणि घञ्]

A mouthful, a quantity of anything equal to a mouthful; Ms.3.133;6.28; Y.3.55.

Food, nourishment; ग्रासाच्छादनमात्रं तु दद्या- दिति निदर्शनम् Mb.12.165.63.

The part of the sun or the moon eclipsed.

The morsel bitten.

The act of swallowing.

Slurring, indistinct pronunciation; fault in a pronunciation of the gutturals.

(In geom.) A piece cut out by the intersection of two circles

An eclipse. -Comp. -आच्छादनम् food and clothing; i. e. bare subsistence; see ग्रास (2); Ms.9.22. -प्रमाणम् the size of a morsel. -शल्यम् any extraneous substance lodged in the throat. -ग्रासीकृ To swallow; ग्रासीकर्तुं प्रवृत्तो$भूदुत्थायाजगरो महान् Ks.9.57.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रास mfn. ifc. swallowing Nr2isUp. ii , 5 , 10

ग्रास m. a mouthful , lump (of rice etc. of the size of a peacock's egg) Mn. Ya1jn5. etc.

ग्रास m. food , nourishment Gobh. S3a1n3khGr2. Pa1n2. 8-2 , 44 Va1rtt. 4 Mn. viii etc.

ग्रास m. the quantity eclipsed , amount of obscuration Su1ryas.

ग्रास m. (in geom. ) a piece cut out by the intersection of 2 circles W.

ग्रास m. the erosion , morsel bitten W.

ग्रास m. = ग्रस्तिBhartr2. ii , 22 Subh.

ग्रास m. the act of eclipsing VarBr2S. v

ग्रास m. an eclipse Su1ryas.

ग्रास m. the first contact with an eclipsed disk ib.

ग्रास m. slurring , inarticulate pronunciation of the gutturals RPra1t. xiv , 4.

ग्रास etc. See. ग्रस्.

"https://sa.wiktionary.org/w/index.php?title=ग्रास&oldid=346571" इत्यस्माद् प्रतिप्राप्तम्