यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहः, पुं, (गृह्यते इति । ग्रह ञ उपादाने + भावे घञ् ।) ग्रहणम् । (गृह्णातीति । ग्रह + “विभाषा ग्रहः ।” ३ । १ । १४३ । इति व्यव- स्थापितविभाषया णः ।) जलजन्तुविशेषः । हाङ्गर इति भाषा ॥ जलहस्ती इति केचित् ॥ तत्- पर्य्यायः । अवहारः २ । इत्यमरभरतौ ॥ (यथा, महाभारते । १ । २१ । ५ । “भीषणैर्विकृतैरन्यैर्घोरै र्ज्जलचरैस्तथा । उग्रैर्नित्यमनाधृष्यं कूर्म्मग्राहसमाकुलम् ॥”) शिशुकः । इति राजनिर्घण्टः ॥ (आग्रहः । यथा, गीतायाम् । १७ । १९ । “मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ॥” “मूढग्राहेणाविवेककृतेन दुराग्रहेण ।” इति श्रीधरस्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह पुं।

ग्राहः

समानार्थक:ग्राह,अवहार

1।10।21।2।1

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

ग्राह पुं।

ग्राहणम्

समानार्थक:ग्रह,ग्राह

3।2।8।1।2

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे। व्यधो वेधे पचा पाके हवो हूतौ वरो वृत्तौ॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह¦ पु॰ ग्रह--जलचरे ण। (हां गोर) ख्याते जलचरभेदेअमरः
“सन्निमज्जज्जगदिदं गम्भीरे कालमागरे। जरा-मृत्युमहाग्राहे न कश्चिदवबुध्यते” भा॰ शा॰

२८ अ॰।
“जग्राहाजगरो ग्राहोभुजयोरुभयीर्बलात्” भा॰ व॰

१७

८ अ॰
“कृच्छ्राद् ग्राहाद्विमुच्यते” मनुः। भावे घञ्।

२ ज्ञाने

३ आग्रहे निर्बन्धेच।
“मूढग्राहेणात्मनोयत्पीडया क्रियते तपः” गीता।
“मूढग्राहेण अविवेककृतेनदुराग्राहेण” श्रीधरः।

४ आदाने हस्तव्यापारे

५ स्वीकारेजलचरभिन्नेऽपि कर्त्तरि वेदे ण।

६ ग्रहीतरि त्रि॰
“अध्वर्य्युं यजमानं वा ग्राहो विन्दति” शत॰ ब्रा॰

३ ।

५ ।

३ ।

२५ । कस्मिंश्चित् कर्मणि उपपदे अण्। तत्तत्कर्मग्राहके
“पार्ष्णिग्राहस्तु पृष्ठतः” अमरः।
“ऋक्थग्राह ऋणं दाय्यः” याज्ञ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह¦ m. (-हः)
1. Taking, either by seizure or acceptance.
2. A shark; according to some, the Gangetic alligator, (Lacerta Gangetica;) according to others, the water elephant, (the hippopotamus.)
3. Any large fish or marine animal. E. ग्रह् to take, affix घञ् or ण।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह [grāha], a. (-ही f.) [ग्रह् भावे घञ्] Seizing, clutching; taking, holding, receiving &c.

हः Seizing, grasping; हस्तग्राहं तु तं मत्वा Rām.7.34.2.

A crocodile, shark; रागग्राहवती Bh.3.45.

A prisoner.

Accepting.

Understanding, knowledge.

Persistence, importunity; तव मातुरसद्ग्राहं विद्म पूर्वं यथा श्रुतम् Rām.2.35.18.

Determination, resolve; मूढग्राहेणात्मनो यत्पीडया क्रियते तपः Bg. 17.19.

A disease.

Any large fish or marine animal; जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् Mb.3.178.28; Ki.13.24.

Morbid affection, disease.

Beginning, undertaking.

The handle (of a sword &c.).

Paralysis. -ही A female crocodile.

ग्राहम् [grāham], ind. (At the end of comp.) Taking, seizing; बन्दिग्राहं गृहीता V.1.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राह mf( ई)n. ( Pa1n2. 3-1 , 143 ) ifc. seizing , holding , catching , receiving Ya1jn5. ii , 51 R. iv , 41 , 38

ग्राह mf( ई)n. taking (a wife) Ya1jn5. ii , 51 (See. कर्ण-, गिल-, धनुर्-, पाणि-, पार्ष्णि-, वन्दि-, व्याल-, हस्त-)

ग्राह m. a rapacious animal living in fresh or sea water , any large fish or marine animal (crocodile , shark , serpent , Gangetic alligator , water elephant , or hippopotamus) Mn. vi , 78 MBh. etc. ( ifc. f( आ). , iv , 2017 ; xvi R. ii )

ग्राह m. a prisoner L.

ग्राह m. the handle (of a sword etc. ) Gal.

ग्राह m. seizure , grasping , laying hold of Pan5cat. i , 10 , 1 ( v.l. for ग्रह)

ग्राह m. morbid affection , disease S3Br. iii

ग्राह m. paralysis (of the thigh , ऊरु-ग्राहAV. xi , 9 , 12 [ उर्MSS. ] MBh. v , 2024 and vi , 5680 )

ग्राह m. " mentioning "See. नाम-

ग्राह m. fiction , whim Bhag. xvii , 19

ग्राह m. conception , notion of (in comp. ) Vajracch. 6 and 9

ग्राह हक, etc. See. ग्रह्.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grāha, ‘the seizer,’ is the name of a disease in the Śatapatha Brāhmaṇa.[१] In the Atharvaveda[२] it perhaps means ‘paralysis’ of the thigh.[३]

  1. iii. 5, 3, 25;
    6, 1, 25.
  2. xi. 9, 12.
  3. If the reading of the commentary ūru-grāhaiḥ be adopted;
    but Whitney, Translation of the Atharvaveda, 653, retaining the reading of the text urugrāhaiḥ, renders the compound as an adjective, ‘wide-gripping.’ Cf. Bloomfield, Hymns of the Atharvaveda, 635.
"https://sa.wiktionary.org/w/index.php?title=ग्राह&oldid=499413" इत्यस्माद् प्रतिप्राप्तम्