यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहिः [grāhiḥ], 1 A female evil spirit; ग्राहिर्जग्राह यदि वैतदेनम् Rv. 1.161.1.

A swoon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्राहि f. a female spirit seizing men (and causing death and diseases , swoon , fainting fit) RV. x , 161 , 1 AV. (Sleep is described as her son , xvi , 5 , 1) .

ग्राहि in comp. for हिन्.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grāhi, ‘the seizer,’ appears in the Rigveda[१] and the Atharvaveda[२] as a female demon of disease. Her son is sleep (svapna).[३]

  1. x. 161, 1.
  2. ii. 9, 1;
    10, 6. 8;
    vi. 112, 1;
    113, 1;
    viii. 2, 12;
    3, 18;
    xvi. 7, 1;
    8, 1;
    xix. 45, 5.
  3. xvi. 5, 1;
    or perhaps ‘dream’ is meant.

    Cf. Weber, Indische Studien, 13, 154.
"https://sa.wiktionary.org/w/index.php?title=ग्राहि&oldid=473381" इत्यस्माद् प्रतिप्राप्तम्