यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्मः, पुं, (ग्रसते रसान् इति । ग्रसु अदने + “ग्रीष्मः ।” उणां । १ । १४९ । इति मक् ग्रीभावश्च घातोः षुगागमश्च निपात्यते ।) ऋतु- विशेषः । (यथा, मनुः । ६ । २३ । “ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः ॥”) “ग्रीष्मे पुनर्भृशौष्ण्योपहतत्वात् शरीरमसुखोप- पन्नं भवति । उष्णवातावध्मातमतिशिथिल- मत्यन्तप्रविलीनदोषं भेषजं पुनः संशोधनार्थ- मुष्णस्वभावमुष्णानुगमनात्तीक्ष्णतरत्वमापद्यते । तस्मात्तयोः संयोगे संशोधनमतियोगायोप- पद्यते शरीरं पिपासोपद्रवाय ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ “मयूखैर्जगतः सारं ग्रीष्मे पेपीयते रविः । स्वादुशीतं द्रवं स्निग्धमन्नपानं तदा हितम् ॥ शीतं सशर्करं मन्थं जाङ्गलान्मृगपक्षिणः । घृतं पयः स शाल्यन्नं भजन् ग्रीष्मे न सीदति ॥ मद्यमल्पं न वा पेयमथवा सुबहूदकम् । लवणाम्लकटूष्णानि व्यायामञ्चात्र वर्ज्जयेत् ॥ दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतलम् । भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्म्यमस्तके ॥ व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः । सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः ॥ काननानि च शीतानि जलानि कुसुमानि च । ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः ॥” इति च सूत्रस्थाने षष्ठेऽध्याये चरकेणोक्तम् ॥) तत्र जातफलं यथा, कोष्ठीप्रदीपे । “ग्रीष्मोद्भवो भोगभवानुरक्तो वक्ता सुशीलो जलकेलिशीलः । विद्याधनैश्वर्य्ययशोमनोज्ञो धन्वी सुवेशः परदारचित्तः ॥” उष्णः । इति मेदिनी । मे । १० ॥ गर्मि इति तात् इति च भाषा ॥ तद्वति त्रि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म पुं।

ज्येष्ठाषाढाभ्याम्_ऋतुः

समानार्थक:ग्रीष्म

1।4।18।2।4

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्. वसन्ते पुष्पसमयः सुरभिर्ग्रीष्म ऊष्मकः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म¦ पु॰ ग्रसते रसान् ग्रस--मनिन्। ज्यैष्ठाषाढमास-द्वयात्मके

१ ऋतुभेदे।
“ग्रीष्मे तीव्रकरोभानुर्न हेमन्तेतथाविधः” सूर्य्यसि॰।
“विहर्त्तुमिच्छोर्वनितासखस्यतस्याम्भसि ग्रीष्मसुखे बभूव” रघुः।
“अनेन विधिनाश्राद्धं त्रिरव्दस्येह निर्वपेत्। हेमन्तग्रीष्मवर्षासु-पाञ्चयज्ञिकमन्वहम्”
“ग्रीष्मे पञ्चतपास्तु स्यात् वर्षास्वनवकाशिकः” मनुः। स्वार्थे अण्। ग्रैष्म तत्रार्थे तस्ये-दमण्। तत्सम्बन्धिनि त्रि॰
“शुक्रश्च शुलिश्चग्रैष्मावृतू” यजु॰

१ ।

६ ।
“ग्रैष्मौ ग्रैष्मसम्बन्धिनौ ऋतू ऋत्ववयवौ” वेददी॰। ऋतोश्च यथा चान्द्रमासात्मकता तथर्त्तु-शब्दे

१४

३७ पृ॰ दर्शिता। सौरत्वं तु ज्योतिर्शण-नामात्रोपयोगित्वेन ज्योतिषे व्य{??}ह्रियते तदपि तत्रैवशब्देदर्शितम्। सुश्रुतोक्तग्रीष्मगुणादिकं ऋतुशव्दे दतितम्। [Page2776-a+ 38] ग्रीष्मे सूर्य्यकिरणस्य तीव्रत्वे कारणम् सू॰ सि॰ उक्तं यथा
“मेषादौ देवभागस्थे देवानां याति दर्शनम्। असु-राणां तुलादौ तु सूर्यस्तद्भागसञ्चरः” सू॰।
“जम्बुद्वीपलवणससुद्रसन्धौ परिधिवृत्तं भूगोलमध्ये तत्स-मसूत्रेणाकाशे वृत्तं विषुवद्वृत्तं तत्र क्रान्तिवृत्तं षड्भान्तरेणस्थानद्वये लग्नं तन्मेषतुलास्थानं प्रवहवायुना विषुवद्वृत्त-मार्गे भ्रमति मेपस्थानात् कर्कादिस्थानं विषुवद्वृत्ताच्चतु-र्विंशत्यंशान्तर उत्तरतः, मकरादिस्थानं विषुवद्वृत्ता-च्चतुर्विशत्यंशान्तरे दक्षिणतः, तत् स्वस्थाने प्रवहवायुनाभ्रमति। एवं क्रान्तिवृत्तप्रदेशाः स्वस्वस्थाने प्रवहवायुनाभ्रमन्ति। तत्र मेषादौ देवभागस्थः
“जम्बुद्वीपं च देवानांदेवासुरविभागकृदिति” पूर्वोक्तेः। तत्सम्बद्धा मेषादिक-न्यान्ता राशय उत्तरगोलः। तत्रस्थः सूर्यो मेषादौ मे-षादिपदेशे देवानां मेरोरुत्तराग्रवर्तिनां दर्शनं षण्मासा-गन्तरं प्रथमदर्शनं याति गच्छति प्राप्नोतीत्यर्थः विषुवद्बृत्तस्यतत्क्षितिजत्वात्। एवं दैत्यानां मेरोर्दक्षिणाग्रवर्तिना-मित्यसुराणामित्युक्तेनैवोक्तम्। तद्भागसञ्चरो दैत्यभागेसमुद्रादिदक्षिणविभागस्थस्तुलादिमीनान्ता राशयो दक्षिण-गोलस्तत्र सञ्चरो गमनं यस्येत्येतादृशः सूर्यस्तुलादिप्रदेशेतुकराददर्शनानन्तरं प्रथमदर्शनं प्राप्नोतीत्यर्थः तेषामपिविषुवद्वृत्तक्षितिजत्वात्। अथ प्रसङ्गाद्ग्रीष्मे तीव्रकरःइत्याद्यर्घोक्तप्रश्नस्योत्तरमाह” रङ्गना॰।
“अत्यासन्नतया तेन ग्रोष्मे तीव्रकरा रवेः। देवभागेऽ-सुराणां तु हेसन्ते मन्दताऽन्यथा” सू॰ सि॰।
“तेन--उत्तरदक्षिणगोलयोः सूर्यस्योत्तरदक्षिणसञ्चार-रूपकारणेनेत्यर्थः। देवभागे जम्बुद्वीपे अत्यासन्नतयासूर्य्यस्यात्यन्तनिकष्टस्यत्वेन ग्रीष्मे ग्रीष्मर्तौ सूर्यस्य तेजो-गोलकस्य किरणास्तीक्ष्णा अन्युष्णाः, असुराणां देवभागइत्यस्यासन्नतया भाग इत्यस्य समन्वयाद्दैत्यानां भागे समु-द्रादिदक्षिणपदेशे हेमन्ते हेमन्तर्तौ तुकारात् अन्यथासूर्यस्य दूरस्यत्वेन मन्दता किरणानामत्युष्णताभावः। देवभागे हेमन्तर्तौ कराणां मन्दता। अतएव तत्रशीताधिक्यं च। तथाच देवभागे दक्षिणगोले सूर्यस्यदूरस्थत्वमुत्तरभोले निकटस्थत्वं मध्याह्ने नतांशानांक्रमेणाधिकाल्पत्वादिति भावः” र॰ ना॰।

२ तत्कालभवे ऊष्मणि पु॰

३ तद्वति त्रि॰ मेदि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म¦ mfn. (-ष्मः-ष्मा-ष्मं) Hot, warm. m. (-ष्मः)
1. The hot season, compre- hending two months, about June July.
2. Heat, warmth. f. (-ष्मी) Jasmin. E. ग्रस् to take, &c. मनिन् Unadi affix, and the deriv. irr. ग्रसते रसान् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म [grīṣma], a. [ग्रसते रसान्; ग्रस्-मनिन् Uṇ.1.147] Hot, warm.

ष्मः The summer, the hot season, corresponding to the months of Jyeṣṭha and Āṣāḍha; ग्रीष्म- समयमधिकृत्य गीयताम् Ś.1; R.16.54; Bv.1.35.

Heat, warmth. -ष्मी The नवमल्लिका plant. -Comp. -कालीन a. pertaining to summer. -उद्भवा, -जा, -भवा the Navamallikā creeper, (double jasmine). -वनम् a grove frequented in summer; अत्रान्तरे ग्रीष्मवनं मल्लिकामोदि मारुतम् Ks.122.65. -हासम् The flocculent seeds, down &c. blown about in the air in summer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म m. ( ग्रस्Un2. )the summer , hot season (the months शुचिand शुक्रVS. xiv , 6 Sus3r. ; or ज्येष्ठand आषाढ, from the middle of May to the middle of July) RV. x , 90 , 6 AV. etc.

ग्रीष्म m. summer heat , heat Pan5cat.

ग्रीष्म m. N. of a man g. अश्वा-दि

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Grīṣma. See Ṛtu.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रीष्म पु.
ग्रीष्म, ग्रीष्मऋतु (निष्काम क्षत्रिय एवं धन की कामना वाले व्यक्ति के पवित्र अगिन् के आधान का सर्वोत्तम समय, ‘ग्रीष्मः क्षत्रियश्रीकामयोः, का.श्रौ.सू. 4.7.6 (निष्कामस्य क्षत्रियस्य, श्रीकामस्य त्रैवर्णिकस्य च ग्रीष्म ऋतुराधानकालः, स. वृ.);

"https://sa.wiktionary.org/w/index.php?title=ग्रीष्म&oldid=499417" इत्यस्माद् प्रतिप्राप्तम्