यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानिः, स्त्री, (ग्लायति अनेनास्मिन् वा । ग्लै + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणां । ४ । ५१ । इति निः ।) बलदीनता । इति हेम- चन्द्रः । २ । २३३ ॥ (यथा, गीतायाम् । ४ । ७ । “यदा यदा हि धर्म्मस्य ग्लानिर्भवति भारत ! ॥”) रोगः । इति राजनिर्घण्टः ॥ (यथा, भाग- वते । ५ । २४ । १३ । “देहवैवर्ण्यदौर्गन्ध्यस्वेद- क्लमग्लानिरिति वयोऽवस्थाश्च भवन्ति ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानि¦ स्त्री ग्लै--भावे नि।

१ दौर्बल्ये

२ स्वकार्य्याक्षमतायाम्हेम॰।
“स्वकर्मभ्योनिवर्त्तन्ते मनश्च ग्लानिमृच्छति” मनुः
“रत्यायासमनस्तापक्षुत्पिपासादिसम्भवा। ग्लानिर्निष्प्राणता कम्पकार्श्यानुत्साहतादिकृत्” सा॰ द॰उक्ते

३ व्यभिचारिगुणभेदे यथा
“किसलयमिव मुग्धं बन्धनाद्विप्रलूनं हृदयकुसुमशोषीदारुणो दीर्घशोकः। ग्लपयति परिपाण्डु क्षाममस्याःशरीरं शरदिज इव घर्मः केतकीपत्रगर्भम्” सा॰ द॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानि¦ f. (-निः) Langour, lassitude, fatigue of body or depression of mind. E. ग्ला or ग्लै to be weary, Unadi affix भावे नि।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानिः [glāniḥ], f. [ग्लै भावे नि]

Exhaustion, langour, fatigue; मनश्च ग्लानिमृच्छति Ms.1.53; अङ्गग्लानिं सुरतजनिताम् Me.72,31; Śānti.4.4.

Decay, decline; आत्मोदयः परग्लानिर्द्वयं नीतिरितीयती Śi.2.3; यदा यदा हि धर्मस्य ग्लानि- र्भवति भारत Bg.4.7.

Debility, weakness.

Displeasure, unwillingness, sickness.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्लानि/ ग्ला etc. See. ib.

ग्लानि f. ( Pa1n2. 3-3 , 95 Va1rtt. 4 ) exhaustion , fatigue of the body , lassitude , languor , depression of mind , debility Mn. i , 53 MBh. etc.

ग्लानि f. sickness Sus3r.

ग्लानि f. decrease MBh. xii , 4750 Bhag. iv , 7.

"https://sa.wiktionary.org/w/index.php?title=ग्लानि&oldid=347066" इत्यस्माद् प्रतिप्राप्तम्