यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घकार¦ पु॰ घ--स्वरूपे कार। घस्वरूपे वर्ण्णे
“एवं ध्वात्वावकारन्तु” वर्ण्णोद्धारत॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घकार/ घ--कार m. the letter or sound घ.

"https://sa.wiktionary.org/w/index.php?title=घकार&oldid=347263" इत्यस्माद् प्रतिप्राप्तम्