यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट, क हिंसे । संघाते । द्युतौ । इति कविकल्प- द्रुमः ॥ (चुरां-परं-सकं-अकंच-सेट् ।) क, घाट- यति कवाटं द्वारि जनः संयोजयतीत्यर्थः । इति दुर्गादासः ॥

घट, इ कि द्युतौ । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-अकं-सेट् ।) इ, भावे घण्ट्यते । कि, घण्टयति घण्टति । द्युतिर्दीप्तिः । द्युत्यर्थत्वेन पाक्षिकचुरादित्वे सिद्धे कि करणमर्थान्तरेऽपि पाक्षिकचुरादित्वार्थम् । तथाच, -- “क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः । प्रयोगतोऽन्ये मन्तव्या अनेकार्था हि घातवः ॥” इति वोपदेवः ॥ प्रसिद्धाथ कथयितुं धातूनां प्रसिद्धोऽर्थः प्रद- र्शितः । किन्तु महाकविप्रयोगं दृष्ट्वान्येऽप्यर्था मन्तव्याः हि यस्मात् धातवोऽनेकार्था भवन्ती- त्यर्थः । तेन हिंसास्तुत्योः पठितस्यापि शंसतेः कथनार्थत्वे न मे ह्रिया शंसति किञ्चिदीप्सित- मिति रघौ कथयतीत्येवार्थः । एवं दीप्तिपठित- स्यापि तर्कधातोर्वितर्कणार्थत्वे तर्कयत्यन्यगुणं सुधीरित्यादिः । इति दुर्गादासः ॥

घट, ष ङ म चेष्टे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-अकं-सेट् ।) ष, घटा । ङ, घटते पठितुं शिष्यः । म, घटयति । घटतीति घटो ज्ञेयो नाघटन् घटतामियादिति तु घटते घटः पचादित्वादन् । ततो घट इवाचरतीति क्वौ साध्यम् । इति दुर्गादासः ॥ (यथा, भट्टिः । १२ । २६ । “घटेत सन्ध्यादिषु यो गुणेषु लक्ष्मीर्न तं मुञ्चति चञ्चलापि ॥”)

घटः, पुं, (घटते मृदादिसङ्घातैः जलादिग्रहणाय इत्यर्थः । घट् + पचाद्यच् ।) कलसः । इत्यमरः । २ । ९ । ३२ ॥ (यथा, मनुः । ८ । ३१९ । “यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥”) तस्य परिमाणं कलशशब्दे द्रष्टव्यम् ॥ समाधि- भेदः । (घटस्थवारिवत् निश्चलत्वात्तथात्वम् ।) स तु कुम्भकम् । इभशिरः । (आकृतिसादृश्या- त्तथात्वम् ।) कूटकुटः । इति मेदिनी । टे । ७ ॥ कुम्भराशिः । यथा, -- “सिंहे वा यदि गोघटे गतनरः सर्व्वार्थसिद्धिं लभेत् ।” इति समयप्रदीपः ॥ द्रोणपरिमाणम् । इति वैद्यकपरिभाषा ॥ (अस्य पर्य्याया यथा, -- “चतुर्भिराढकैर्द्रोणः कलशोनल्वणोर्म्मलः । उन्मानश्च घटो राशिर्द्रोणपर्य्यायसंज्ञितः ॥” इति शार्ङ्गधरे पूर्ब्बखण्डे प्रथमेऽध्याये ॥ “कंसश्चतुर्गुणो द्रोणः अर्म्मणोनल्वणञ्च तत् । स एव कलशः ख्यातो घट उन्मान मेवच ॥” इति चरके कल्पस्थाने द्वादशेऽध्याये ॥) कुम्भपरिमाणम् । यथा, -- “दशद्रोणो भवेत् खारी कुम्भस्तु द्रोणविंशतिः ।” इति प्रायश्चित्ततत्त्वे कात्यायनः ॥ (योगावस्थाभेदः । यथा, हटयोगप्रदीपिकायाम् । ४ । ६९ । “आरम्भश्च घटश्चैव यथा परिचयोऽपि च । निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥” एतदवस्थायां किं स्यात्तदाह तत्रैव । ४ । ७२-७३ । “द्बितीयायां घटीकृत्य वायुर्भवति मध्यगः । दृढासनो भवेद्योगी ज्ञानी देवसमस्तदा ॥ विष्णुग्रन्थेस्ततो भेदात् परमानन्दसूचकः । अतिशून्ये विमर्द्दश्च भेरीशब्दस्तथा भवेत् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट पुं।

घटः

समानार्थक:कलश,घट,कुट,निप,कुम्भ,करीर

2।9।32।1।1

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

वृत्तिवान् : कुम्भकारः

 : महाकुम्भः

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट¦ चेष्टायां भ्वा॰ आत्म॰ अक॰ सेट् घटादि। घटते अघ-टिष्ट जघटे घटमानः। षित् अङ् घटा।
“घटस्व पर-या शक्त्या मुञ्च त्वमपि सायकान्” भा॰ व॰

१५

८१ श्लो॰।
“कदाचित् तस्य वृद्धस्य घटमानस्य यत्नतः”

१०

४७

३ श्लो॰।
“प्रागेव मरणात्तस्माद् राज्यायैव घटा॰महे”

१३

८१ श्लो॰।
“अङ्गदेन समं योद्धुमघटिष्टनरान्तकः” भट्टिः। णिच् योजने सक॰ मित्त्वात् ह्रस्वःघटयति। अजीघटत् त
“अनेन भैभीं घटयिष्यतोवि-धेः” नैष॰।
“अन्यथा घटयिष्यामि” शकु॰।
“इत्थंनारीर्धटयितुमलं कामिभिः काममासः” माघः। उद् + घटि--आवरणनिवारणे निरावरणकरणे।
“द्वारेपुरस्योद्घटितापिधाने” कुमा॰। प्र + प्रारम्भे
“ततः प्रजघटे युद्धम्” भट्टिः। वि + वियुक्तो अक॰
“ततोविजघटे शैलैः” भट्टिः।
“कार्य्य[Page2778-b+ 38] मुद्घाटितं क्वापि मध्ये विजघटे यतः” हितो॰।
“विघटितास्तृष्णालताग्रन्थयः” प्रबो॰। णिच्--वियो-जने सक॰ विघटयति ते। सम् + सम्यक्श्लेषे संयोगे अक॰। संघटते संयुज्यते इत्यर्थःणिच् संयोजने सक॰ संघटयति--संयोजयतीत्यर्थः।

घट¦ हिंसे सक॰ संघाते अक॰ चु॰ उभ॰ सेट्। घाटयति--तेअजीघटत्--त। घाटा। उद् + निरावरणे उद्घाटयति द्वारम्
“उद्घाटिनी कुञ्जिका” मृच्छक॰।
“उन्मादः स्वयमुद्घाटितेऽथ पिहिते स्वयंकुलविनाशः” वृ॰ स॰

५३ अ॰।

घट¦ द्यु तौ वा चु॰ उभ॰ पक्षे भ्वा॰ पर॰ अक॰ सेट्। घाट-यति ते घटति। अजीघटत-त अघाटीत् अघटीत्।

घट¦ शब्दकरणे चुरा॰ उभ॰ अक॰ सेट् इदित्। घण्टयतिते अजघण्टत् त। घण्टा निघण्टुः।

घट¦ पु॰ घटते अच्। कम्बुग्रीवादिमति पृथुबुध्नोदराकृतियुक्तंपदार्थे अमरः कुम्भतुल्यनिश्चलताहेतुत्वात् प्रा{??}याम-भेदे

२ कुम्भके।

३ हस्तिकुम्भ च मेदि॰।
“कुम्भस्तु द्रो-णविंशतिः” कात्यायनोक्ते द्रोणविंशतिपरिमाणेइति शब्दक॰। तच्चिन्त्यम् कुम्भशब्दस्यैव तदर्थे परि-भाषितत्वात् तदर्थकशब्दमात्रस्य तत्रापरिभाषितत्वाच्च। वैद्यकोक्तद्रोणपरिमाणार्थकतापि तत्रोक्ता चिन्त्या तत्रकुम्भशब्दस्यैव परिभाषितत्वात्।

४ कुम्भराशौ
“हरिःकीटघटेन च” ज्यो॰ त॰ पताकीवेधे

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट¦ r. 1st cl. (घटते) To act, to strive or endeavour. r. 10th cl. (घाटयति)
1. To unite or to put together.
2. To injure or kill.
3. To shine (इ) घटि r. 10th cl. (घण्टयति) To shine. घट भ्वा-आ-अक-सेट् घटादि |

घट¦ m. (-टः)
1. A large earthen water jar.
2. The sign Aquarius.
3. A measure; see कुम्भ।
4. An elephant's frontal sinus.
5. Suspending the breath as a religious exercise.
6. A man who makes effort or exer- tion. f. (-टा)
1. A troop of elephants assembled for martial purposes.
2. Effort, endeavour.
3. An assembly.
4. A number, a collection, an assemblage. f. (-टी)
1. The Ghari or Indian clock, a plate of iron or mixed metal on which the hours are struck.
2. A small [Page253-a+ 60] water jar, a ewer. E. घट् to endeavour, &c. affix अच् or अङ् and fem. affix टाप् or ङीप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटः [ghaṭḥ], [घट-अच्]

A large earthen water-jar, pitcher, jar, watering-pot; आकाशमेकं हि यथा घटादिषु पृथग्भवेत् Y. 3.144; कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् Bh.2.49.

The sign Aquarius of the zodiac (also called कुम्भ).

An elephant's frontal sinus.

Suspending the breath as a religious exercise.

A measure equal to 2 droṇas.

A part of a column; स्तम्भं विभज्य नवधा वहनं भागो घटो$स्य भागो$न्यः Bṛi. S.53.29.

A border.

A peculiar form of a temple; Bṛi. S.56.18,26.

The head; 'घटः समाधिभेदे ना शिरः कूटकटेषु च' Medinī; Mb.1.155.38. -Comp. -आटोपः covering for a carriage or any article of furniture. -उदरः N. of Gaṇeśa; घटोदरः शूर्पकर्णो गणाध्यक्षो मदोत्कटः Ks.55.165. -उद्भवः, -जः, -योनिः, -संभवः epithets of the sage Agastya.-ऊधस् f. (forming घटोध्नी) a cow with a full udder; गाः कोटिशः स्पर्शयता घटोध्नीः R.2.49. -कञ्चुकि n. a rite practised by Tāntrikas and Śāktas (in which the bodices of different women are placed in a receptacle (घट) and the men present at the ceremony are allowed to take them out one by one and then cohabit with the woman to whom each bodice belongs); Āgamapr.

कर्परः N. of a poet.

a piece of a broken jar, pot-sherd; जीयेय येन कविना यमकैः परेण तस्मै वहेयमुदकं घट- कर्परेण Ghāṭ.22. -कारः, -कृत् m. a potter; Bṛi. S.15. 1;16.29. -ग्रहः a water-bearer. -दासी a procuress; cf. कुम्भदासी. -पर्यसनम् the ceremony of performing the funeral rites of a patita or apostate (who is unwilling to go back to his caste &c.) during his very life-time. -भवः, -योनिः Agastya. -भेदनकम् an instrument used in making pots. -राजः a water-jar of baked clay. -स्थापनम् placing a water-pot as a type of Durgā for nine days (नवरात्रम्).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घट mfn. intently occupied or busy with( loc. ) Pa1n2. 5-2 , 35

घट mfn. = घटा यस्या-स्तिg. अर्श-आदि

घट m. a jar , pitcher , jug , large earthen water-jar , watering-pot Mn. viii , xi Ya1jn5. iii , 144 Amr2itUp. MBh. etc.

घट m. the sign Aquarius VarBr2S.

घट m. a measure = 1 द्रोण(or = 20 द्रोणs W. ) Asht2a7n3g. v , 6 , 28 S3a1rn3gS. i , 28

घट m. the head MBh. i , 155 , 38 Sch.

घट m. a part of a column VarBr2S. liii , 29

घट m. a peculiar form of a temple , lvi , 18 and 26

घट m. an elephant's frontal sinus L.

घट m. a border L.

घट m. (= कुम्भ)suspending the breath as a religious exercise L.

घट m. (along with कर्परSee. -कर्पर)N. of a thief Katha1s. lxiv , 43

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


GHAṬA : An urban area in ancient India. (Bhīṣma Parva, Chapter 9, Verse 63).


_______________________________
*4th word in right half of page 289 (+offset) in original book.

GHAṬA : A notorious thief. He had a friend called Karpara. They were jointly known as Ghāṭakarparas. Once both the friends went to commit theft. Leaving Ghaṭa at the door-steps Karpara entered the chamber of the princess who after enjoying sexual pleasures with him gave him some money asking him to repeat such visits in future. Karpara told Ghaṭa all that had happened and handed over to him the money which the princess had given him. Karpara went again to the princess. But, owing to the weariness caused by the night's enjoyment both the princess and he slept till late in the morning. Meantime the palace guards found out the secret and took the lovers into custody. Karpara was sentenced to death and led out to be hanged. Ghaṭa was present on the spot and Karpara asked him secretly to save the princess. Accordingly Ghaṭa, without any- body knowing about it, took the princess over to his house.

The King ordered enquiries about the absence of the princess. Under the natural presumption that some relation or other of Karpara alone might have carried away his daughter the King ordered the guards of Kar- para's corpse to arrest anybody who approached the corpse and expressed grief. Ghaṭa came to know of this secret order of the King. Next day evening Ghaṭa posing himself as a drunkard and with a servant disguised as(**. According to certain Purānas Ghaṇṭākarṇas are two individuals, Ghaṇṭa and Karṇa. The term Ghaṇṭākarṇa--singular number-- is used because the brothers were inseparable from each other.**) a woman walking in front and with another servant carrying rice mixed with dhatūrā (a poisonous fruit) following him came to the guards keeping watch over Karpara's body. Ghaṭa gave the poisoned rice to the guards who after eating it swooned under the effect. Ghaṭa used the opportunity to burn the corpse of Karpara there itself. After that Ghaṭa disappeared.

The King then deputed new guards to watch over the funeral pyre of Karpara as he anticipated some one to come to pick his charred bones from the pyre. But, Ghaṭa put the guards into a swoon by a mantra he had learned from a sannyāsin and went away with the bones of his friend.

Realising now that further stay there was not safe Ghaṭa left the place with the princess and the sannyāsin. But, the princess, who had already fallen in love with the sannyāsin poisoned Ghaṭa to death.


_______________________________
*5th word in right half of page 289 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=घट&oldid=499423" इत्यस्माद् प्रतिप्राप्तम्