यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनच्छद¦ पु॰ घना निविडाश्छदा यस्य। शिग्रौ। शब्दार्थ चि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनच्छद/ घन--च्छद mfn. involved in clouds W.

घनच्छद/ घन--च्छद m. " thick-leaved " , Flacourtia cataphracta L.

घनच्छद/ घन--च्छद m. Pinus Webbiana L.

घनच्छद/ घन--च्छद m. a kind of Moringa Npr.

"https://sa.wiktionary.org/w/index.php?title=घनच्छद&oldid=348096" इत्यस्माद् प्रतिप्राप्तम्