यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनज्वाला, स्त्री, (घनस्य मेघस्य ज्वाला दीप्तिः प्रस्फुरणमित्यर्थः ।) मेघदीप्तिः । वज्राग्निः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनज्वाला¦ स्त्री घनस्य ज्वालेव।

१ वज्राग्नौ।

६ त॰।

२ मेघदीप्तौ च शब्दर॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनज्वाला¦ f. (-ला) Lightning, a flash of lightning. E. घन a cloud, and ज्वाला flame.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनज्वाला/ घन--ज्वाला f. " cloud-light " , lightning L.

"https://sa.wiktionary.org/w/index.php?title=घनज्वाला&oldid=348121" इत्यस्माद् प्रतिप्राप्तम्