यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतिमिर¦ n. (-रं)
1. The darkness of clouds.
2. Great darkness. E. घन, and तिमिर dark.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतिमिर/ घन--तिमिर n. the darkness of clouds W.

घनतिमिर/ घन--तिमिर n. great darkness W.

"https://sa.wiktionary.org/w/index.php?title=घनतिमिर&oldid=348136" इत्यस्माद् प्रतिप्राप्तम्