यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोलः, पुं, (घनं मेघं अभिलक्षीकृत्य स्वमुखं तोलयति ऊर्द्ध्वमुखीभवतीत्यर्थः । तुल उन्माने + अच् ।) चातकपक्षी । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल¦ पुंस्त्री॰ घनं मेघं तोलयति ऊर्द्धं नयति आह्वानेनतुल--उन्मितौ अण् उप॰ स॰। चातके खगे तदारावेणहि मेथोत्थानमनुमीयते इति तस्य तथात्वम्। स्त्रियांजातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल¦ mf. (-लः-ला) The Chataka, (Cuculus melanolencos.) E. घन a cloud, and तुल् to be equal, घनं मेघं तोलयति ऊर्द्ध्वं नयति आह्वानेन | तुल- उन्मितौ अण् उपमित समासः | who soars to the clouds in the rainy sea- son, which, according to the fable, is the only time when he gets [Page254-a+ 60] water to drink; some books have घनताल from ताल tune, or sound; whose music is (from) the clouds.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनतोल/ घन--तोल m. " friend (?) of clouds " , the bird चातकL.

"https://sa.wiktionary.org/w/index.php?title=घनतोल&oldid=348144" इत्यस्माद् प्रतिप्राप्तम्