यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपाषण्डः, पुं, (घनेन मेघेन मेघध्वनिनेत्यर्थः । पाषण्ड इव । मेघध्वनिश्रवणेन उन्मत्ततयास्य तथात्वम् ।) मयूरः । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपाषण्ड¦ पुंस्त्री घनेन मेघध्वनिना पाषण्ड इव उन्मत्त-त्वात्। मयूरे शब्दमा॰। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपाषण्ड¦ mf. (-ण्डः-ण्डा) A peacock. E. घन a cloud, and पाषण्ड a sectary; this bird is supposd to delight in cloudy and rainy weather. घनेन मेघध्वनिना पाषण्ड इव उन्मत्तत्वात् | मयूरे |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनपाषण्ड/ घन--पाषण्ड m. " cloud-heretic " , a peacock (delighting in cloudy weather) L.

"https://sa.wiktionary.org/w/index.php?title=घनपाषण्ड&oldid=348226" इत्यस्माद् प्रतिप्राप्तम्