यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनफलः, पुं, (घनानि बहूत्पन्नत्वात् निविडानि फलानि यस्य ।) विकण्टकवृक्षः । इति राज- निर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=घनफलः&oldid=133148" इत्यस्माद् प्रतिप्राप्तम्