यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनम्, क्ली, (हन्यते ताड्यते यत् इति । हन् + “मूर्त्तौ घनः ।” ३ । ३ । ७७ । इति अप् घना- देशश्च ।) कांस्यतालादिकं वाद्यम् । इत्य- मरः । १ । ७ । ४ ॥ कांस्यतालः करताल इति ख्यातः आदिना काहलादयः । इति सार- सुन्दरी ॥ मध्यमनृत्यम् । इति मेदिनी । ने । ३ ॥ लोहः । इति हेमचन्द्रः ॥ त्वचम् । इति राज- निर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=घनम्&oldid=133124" इत्यस्माद् प्रतिप्राप्तम्