यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्लिका, स्त्री, (घनस्य मेघस्य वल्लिका लता इव ।) विद्युत् । इति हारावली । ५८ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्लिका¦ स्त्री घना निविडा वल्ली यस्याः कप् ह्रस्वः।

१ अमृतस्नवालतायाम्। घनस्य वल्लीव

२ विद्युति राजनि॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्लिका¦ f. (-का) Lightning. E. घन a cloud, and वल्लिका a creeper. घना निविडा वल्ली यस्याः कप् ह्रस्वः |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्लिका/ घन--वल्लिका f. " cloud-creeper " , lightning L.

"https://sa.wiktionary.org/w/index.php?title=घनवल्लिका&oldid=348293" इत्यस्माद् प्रतिप्राप्तम्