यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्यामः, त्रि, (घनो मेघस्तद्वत् श्यामः श्याम- वर्णः ।) निविडकृष्णवर्णः । मेघतुल्यश्यामवर्णः । योगरूढिरयं शब्दः श्रीरामकृष्णयोर्बोधकः । इति केचित् तत्र पुं । यथा, महानाटके । “अये राम ! घनश्याम ! चुम्बामि मुखपङ्कजम् । यदि जीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम् ॥” “समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥” इति श्रीभागवतम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम¦ पु॰ घनः मेघैव श्यामः। निविडकृष्णवर्णे।
“अये राम घनश्याम! चुम्बामि मुखपङ्कजम्। यदिजीवामि शोकेन पुनर्द्रक्ष्यामि ते मुखम्” महानाटकम्।
“समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम्। हेमाम्बरंघनश्यामं श्रीवत्सं श्रीनिकेतनम्” भाग॰ श्रीकृष्णरूपोक्तौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम¦ mfn. (-मः-मा-मं) Black, deep black, as that of heavy clouds m. (-मः)
1. RAMA.
2. KRISHNA. E. घन and श्याम black. घनः मेघ इव श्यामः |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनश्याम/ घन--श्याम m. " dark like a cloud(See. Pa1n2. 2-1 , 55 Ka1s3. )" , कृष्णVP. v , 18 , 39

घनश्याम/ घन--श्याम m. रामMaha1n.

घनश्याम/ घन--श्याम m. N. of a copyist (of the last century).

"https://sa.wiktionary.org/w/index.php?title=घनश्याम&oldid=348351" इत्यस्माद् प्रतिप्राप्तम्