यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्वनः, पुं, (घनो मुस्ता तद्वत् सुष्टु अनिति प्राणितीति । अन घ्लु प्राणने + अच् ।) तण्डु- लीयशाकः । इति राजनिर्घण्टः ॥ (घनस्य मेघस्य स्वनः ।) मेघशब्दश्च ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्वन¦ पु॰

६ त॰।

१ मेथध्वमौ। घनेन तज्जलेन सुष्ठु अनितिअन--अच्

३ त॰।

२ तण्डुलीयशाके राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्वन¦ m. (-नः) Low thunder, the muttering of clouds. E. घन, and स्वन sound. घनेन तज्जलेन सुष्ठु अनिति अन्-अच् तृती-तत्पुरुषः | तण्डुलीयशाके | मेघध्वनौच |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनस्वन/ घन--स्वन m. = -शब्दW.

घनस्वन/ घन--स्वन m. Amaranthus polygamus L.

"https://sa.wiktionary.org/w/index.php?title=घनस्वन&oldid=348386" इत्यस्माद् प्रतिप्राप्तम्