यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घना, स्त्री, (घन + टाप् ।) माषपर्णी । रुद्र- जटा । इति राजनिर्षण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घना¦ स्त्री घन + अस्त्यर्के अच्।

१ माषपर्स्थां

२ रुद्रजटायाञ्चराजनि॰ तयोर्निविडपत्रत्वात् तथत्विम्।

३ निविडायांस्त्रियाम्।
“म्रदीयसीमपि घनाम्” (वाचम्) माथः। [Page2789-a+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घना f. N. of a stringed instrument

"https://sa.wiktionary.org/w/index.php?title=घना&oldid=348401" इत्यस्माद् प्रतिप्राप्तम्