यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनागम¦ पु॰ आगम्यतेऽत्र आ + गम--आधारे घञ्। घनानांमेघानामागमः

६ त॰। वर्षाकाले
“घनागमे राजपथेहि पिच्छिले” नैष॰। भावे घञ्

६ त॰।

२ मेघा-गमने च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनागम/ घना m. the approach of clouds , rainy season R2itus. ii , 1 Katha1s.

"https://sa.wiktionary.org/w/index.php?title=घनागम&oldid=348411" इत्यस्माद् प्रतिप्राप्तम्