यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घरः, पुं, (घर्घेति अव्यक्तं ध्वनिविशेषं रातीति । रा + “आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) पर्व्वतद्वारम् । द्वारम् । उलूकः । नद- विशेषः । स्वरभेदे त्रि । इति मेदिनी । रे । १५१ ॥ ध्वनिः । (यथा, राजतरङ्गिण्याम् । २ । १०३ । “चण्डैर्डमरुनिर्घोषैर्घर्घरं श्रुतवान् ध्वनिम् ॥”) हास्यम् । इति हेमचन्द्रः । २ । २१० ॥ तुषा- नलः । इति भूरिप्रयोगः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर¦ पु॰ घर्घेत्यनुकरणशब्दं राति रा--क।

१ घरट्टजादि-ध्वनिभेदे।

२ घद्युक्ते त्रि॰
“कलहान्न घनान् यदुत्थिता-दधुनाप्युज्झति घर्घरस्वरः” नेष॰।

३ पर्व्वतद्वारे

४ द्वारे

५ उलूके

६ नदभेदे च पु॰ मेदि॰।

६ ध्वनिमात्ने

७ हास्येहेमच॰। घर्घरनदश्च अङ्गदेशान्तर्गतः विन्ध्याद्रेर्निर्गतःगङ्गायां सङ्गतः चम्पानगरीतोऽनतिदूरपूर्वस्थः। (घाघर)लोकप्रसिद्धः

८ क्षुद्रघण्ट्यां स्त्री।
“घर्घरा क्षुद्रघण्टीस्यात्” मल्लि॰ घृतवाक्यम्।
“चलावचूडाः कलघर्घरा-[Page2789-b+ 38] रवैः” माघः। घर्घरेति शब्दानुकरणम् तथा ध्वनि-भेदः। तादृशध्वनिभेदएव घर्घरेति मल्लि॰।

९ वीणा-भेदे मेदि॰। वर्घर + अस्त्यर्थे अच्। घर्घर नदसङ्ग-तायां

१० गङ्गायां स्त्री वा गौरा॰ ङीष्। घर्घरस्व-नाप्यत्र।
“घृणावती घृणिनिधिर्घर्घरी घूकनादिनी। घूसृणापिञ्जरतनुर्घर्घरा घर्घरस्वना” काशीख॰

२९ अ॰गङ्गानामोक्तौ। स्वार्थे क नदभेदे पु॰।
“शोणे घर्घरकेजलं तु रुचिदं सन्तापशोषापहम्। पथ्यं वह्निकरम्तथा तु बलदं क्षीणाङ्गवृद्धिप्रदम” राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर¦ mfn. (-रः-रा-रं) One of the tones or notes in music. m. (-रः)
1. The pass of a mountain.
2. A door, a gate.
3. An owl.
4. The name of a river, the Gogra or Ghogra.
5. Sound.
6. Laughter, mirth.
7. A fire of straw or chaff. f. (-रा or -री) A girdle of small bells or tin- kling ornaments worn by women. f. (-रा) A kind of lute. E. घर्घ here said to said to imply an inarticulate sound, gurling, &c. and रा to give or take, affix क also with कन् added घर्घरक। घर्घेत्यनुकरणशब्दं राति | राक |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर [gharghara], a.

Indistinct, purring, gurgling (as a sound); घर्घररवा पारश्मशानं सरित् Māl.5.19; U.4.29; Mk.6.2; Ks.25.66; Rāj. T.2.99.

Murmuring, muttering (as clouds).

रः An indistinct or low murmur, a low, murmuring or gurgling sound.

Noise in general.

A door, gate.

Creaking, crackling, rattling &c.

The pass of a mountain.

A sliding door, curtain.

Mirth, laughter.

An owl or a duck.

A fire of chaff.

A particular form of a temple; Hch.2.

The river Gogra.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घर्घर mfn. ( onomat. )uttered with an indistinct gurgling or purring sound Katha1s. xxv , 66

घर्घर mfn. sounding like gurgling Ra1jat. ii , 99

घर्घर mfn. (in music applied to a particular note)

घर्घर m. an indistinct murmur , crackling (of fire) , rattling (of a carriage) , creaking L.

घर्घर m. laughter , mirth L.

घर्घर m. a duck (" an owl " BR. ) L.

घर्घर m. a fire of chaff L.

घर्घर m. a curtain L.

घर्घर m. a door L.

घर्घर m. the post round which the rope of a churning stick is wound Gal.

घर्घर m. a particular form of a temple Hcat. ii , 1 , 390

घर्घर m. the river Gogra L.

घर्घर mf( आ, or ई). a kind of lute or cymbal.

"https://sa.wiktionary.org/w/index.php?title=घर्घर&oldid=348671" इत्यस्माद् प्रतिप्राप्तम्