यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाटा, स्त्री, (घाटा विद्यतेऽस्मिन् इति घाटः ततः टाप् ।) ग्रीबापश्चाद्भागः । घाड इति भाषा ॥ तत्पर्य्यायः । अवटुः २ कृकाटिका ३ । इत्य- मरः ॥ शिरःपश्चात्सन्धिः । इति राजनिर्घण्टः ॥ घाटः ५ कृकाटी ६ । इति शब्दरत्नावली ॥ घाटिका ७ । इति शब्दचन्द्रिका ॥ (“दोषास्तु दुष्टास्त्रय एवमन्यां संपीड्य घाटां सुरुजां सुतीव्राम् ॥” इत्युत्तरतन्त्रे पञ्चविंशेऽध्याये सुश्रुतेनोक्तम् ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घाटा f. id. Car. i , 17 , 17 Sus3r. vi , 25 , 11 (See. g. अर्श-आदि)(See. कर-.)

"https://sa.wiktionary.org/w/index.php?title=घाटा&oldid=349223" इत्यस्माद् प्रतिप्राप्तम्