यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातः, पुं, (हन् + करणभावादौ घञ् । “हनस्तो- ऽचिण्णलोः ।” ७ । ३ । ३२ । इति हन्तेस्त- कारोऽन्तादेशः । “हो हन्तेर्ञ्निन्नेषु ।” ७ । ३ । ५४ । इति कुत्वञ्च ।) काण्डः । प्रहारः । इति मेदिनी । ते । १७ ॥ (यथा, गोः रामा- यणे । ६ । ९८ । २४ । “मुष्टिभिः पार्ष्णिघातैश्च बाहुघातैश्च शोभने । घोरैर्जानुप्रहारैश्च नयनाञ्चनपीडनैः ॥”) अङ्कपूरणम् । यथा । “समत्रिघातश्च घनः प्रदिष्टः ।” इति लीलावती ॥ (वधः । यथा- पञ्चतन्त्रे । १ । ३१२ । “गृहे शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात् तस्य पापं स्याच्छतब्राह्मणघात- जम् ॥” लुण्ठनम् । यथा, मनुः । ९ । २७४ । “ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ॥” “ग्रामघाते ग्रामलुण्ठने तस्करादिभिः ।” इति कुल्लूकभट्टः ॥ द्रव्याद्युत्खातः हानिर्वा । यथा, याज्ञवल्क्ये । २ । १६२ । “माषानष्टौ तु महिषी शस्यघातस्य कारिणी ॥” भङ्गः । उच्छेदादिर्वा । यथा, पञ्चतन्त्रे । १ । सञ्जीवककथायाम् । “प्रोवाच भो शेषभागे अयुक्तं मया पापेन कृतं सञ्जीवकं व्यापादयता यस्माद् विश्वासघातादन्यन्नास्ति पापतरम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात पुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

2।8।115।2।4

उद्वासनप्रमथनक्रथनोज्जासनानि च। आलम्भपिञ्जविशरघातोन्माथवधा अपि॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात¦ पु॰ हन--घञ्।

१ प्रहारे,

२ मारणे,

३ पूरणे, गुणनेंच।
“चरेत् व्रतमहत्वाऽपि घातार्थञ्चेत् समागतः” याज्ञ॰।
“पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः” भा॰ आ॰

१४

८ अ॰।
“समद्विघातः कृतिरुच्यतेऽथ” लीला॰। करणे घञ्।

४ वाणे मेदि॰। चतुरङ्गक्री-डायां वट्यादिबलानां स्थानविशेषेषु

५ अन्यबालनामागमेतदपसारणेन तत्स्थाने तदाक्रमे। चतुरङ्गशब्दे दृश्यम्। जन्मतारापेक्षया

६ निधनाख्ये सप्तमषोडशपञ्चविंशति-तमनक्षत्रे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात¦ n. (-तं)
1. Striking, wounding, killing.
2. A bruise, a blow.
3. An arrow.
4. Product (of a sum in multiplication.) E. हन to to kill, घञ् affix, and the radical letters changed respectively, to घ and त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घातः [ghātḥ], [हन्-णिच् घञ्]

A blow, stroke, bruise, hit; ज्याघात Ś.3.13; नयनशरघात Gīt.1; so पार्ष्णिघातः शिरोघात &c.

Killing, hurting, destruction, slaughter, deathsentence; वियोगो मुग्धाक्ष्याः स खलु रिपुघातावधिरभूत् U.3.44; पशुघातः Gīt.1; Y.2.159;3.252. तत्र रत्नोपभोगे घातः Kau. A.2.8.

An arrow.

Power.

The product of a sum in multiplication.

Whipping; कोशाधि- ष्ठितस्य कोशावच्छेदे घातः Kau. A.2.5.

(in Astr.) Entrance. (In comp. translated by 'inauspicious'; ˚दिवसः)-Comp. -कृच्छ्रम् a kind of urinary disease; Śārṅg. S. 7.57. -चन्द्रः the moon when in an inauspicious mansion determined by one's natal zodiacal sign. -तिथिः an inauspicious lunar day. -नक्षत्रम् an inauspicious constellation. -वारः an inauspicious day of the week.-स्थानम् a slaughter-house, place for execution; कदाचि- दियमालोक्यैव संनिकृष्टं घातस्थानम् Nāg.4.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घात mfn. ( हन्Pa1n2. 7-3 , 32 and 54 ) ifc. " killing "See. अमित्र-, गो-

घात m. a blow , bruise MBh. R. etc.

घात m. slaying , killing Mn. x , 48 Ya1jn5. MBh. etc.

घात m. injuring , hurting , devastation , destruction Ya1jn5. ii , 159 MBh. etc.

घात m. (See. ग्राम-and कर्म-)

घात m. (in astron. ) entrance Su1ryapr. AV. Paris3.

घात m. the product (of a sum in multiplication) Gan2it.

"https://sa.wiktionary.org/w/index.php?title=घात&oldid=499442" इत्यस्माद् प्रतिप्राप्तम्