यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण, ङ भ्रमणे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ङ, घोणते । इति दुर्गादासः ॥

घुण, इ ङ ग्रहणे । इति कविकल्पद्रुमः ॥ (भ्वां- आत्मं-सकं-सेट् ।) इ, घुण्ण्यते । ङ, घुण्णते जोघुण्ण्यते । इति दुर्गादासः ॥

घुण, श भ्रमणे । इति कविकल्पद्रुमः ॥ (तुदां-परं- अकं-सेट् ।) श, घुणति घोणिता । इति दुर्गादासः ॥

घुणः, पुं, (घुणति काष्ठं भक्षयन् काष्ठाभ्यन्तरेभ्राम्य- तीति । घुण भ्रमणे + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) काष्ठक्रमिः । (यथा, सुश्रुते सूत्रस्थाने । ९ अध्याये । “घुणोपहत- काष्ठवेणुनलनालीशुष्कालावुमुखेष्वेष्यस्य ॥”) तत्पर्य्यायः । काष्ठबेधकः २ । इति लिङ्गादि- संग्रहटीकायां भरतः ॥ काष्ठलेखकः ३ । इति भूरिप्रयोगः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण¦ भ्रमणे भ्वा॰ आ॰ अक॰ सेट्। घोणते अघोणिष्ट। जुघुणे।

घुण¦ भ्रमणे तु॰ प॰ अक॰ सेट्। घुणति अघोणीत् जुघोण।

घुण¦ ग्रहणे भ्वा॰ आ॰ इदित् सक॰ सेट्। घुणते अघोण्णिष्टजुघुणे।

घुण¦ पु॰ घुण--क। स्वनामख्याते काष्ठभक्षके कीटभेदे।
“घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्यस्य” सुनुतः।
“भग्नं शम्भुधनुर्घुणैरुपहतम्” महाना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण¦ r. 1st and 6th cls. (घोणते घुणति) To roll, to whirl, to turn round, (इ) घुणि r. 1st cl. (घुणते) To take or accept. भ्वा-आ-सक-सेट् | तु-प-अक |

घुण¦ m. (-णः)
1. An insect that is found in timber.
2. The pangolin or armadillo. E. घुण् to turn round, affix क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुणः [ghuṇḥ], [घुण्-क] A particular kind of insect found in timber. -Comp. -अक्षरम्, -लिपिः f. an incision in wood or in the leaf of a book made by an insect or worm and resembling somewhat the form of a letter; सकृज्जय- मरेर्वीरा मन्यन्ते हि घुणाक्षरम् Rāj. T.4.167. ˚न्यायः see under न्याय; घुणाक्षरन्यायेन निर्मितं तस्या वपुः Dk. -क्षत, -जग्धa. worm-eaten; घुणजग्धं काष्ठमिव राजकुलं भज्येत Kau. A. 1.17; श्रीनिर्मितिप्राप्तघुणक्षतैकवर्णोपमावाच्यमलं ममार्ज Śi.3.58.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घुण m. a kind of insect found in timber(= वज्र-कीट) Shad2vBr. Sus3r. Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=घुण&oldid=349581" इत्यस्माद् प्रतिप्राप्तम्