यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घोटकः, पुं, स्त्री, (घोटते गत्वा प्रत्यागच्छतीति । घुट परिवर्त्तने + ण्वुल् ।) पशुविशेषः । घोडा इति भाषा ॥ तत्पर्य्यायः । पीतिः २ तुरगः ३ तुरङ्गः ४ अश्वः ५ तुरङ्गमः ६ वाजी ७ वाहः ८ अर्व्वा ९ गन्धर्व्वः १० हयः ११ सैन्धवः १२ सप्तिः १३ । इत्यमरः । २ । ८ । ४४ ॥ घोटः १४ पीती १५ पीथिः १६ । इति भरतः ॥ तार्क्ष्यः १७ हरिः १८ वीती १९ । इति हेमचन्द्रः ॥ मुद्गभोजी २० धाराटः २१ जवनः २२ जितवः २३ जवी २४ वाहनश्रेष्ठः २५ श्रीभ्राता २६ अमृतसोदरः २७ । मुद्गभुक् २८ शालिहोत्रः २९ लक्ष्मीपुत्त्रः ३० प्रकीर्णकः ३१ । इति जटाधरः ॥ वातायनः ३२ श्रीपुत्त्रः ३३ चामरी ३४ हेषी ३५ शालिहोत्री ३६ मरु- द्रथः ३७ वाजस्कन्धः ३८ हरिद्राक्तः ३९ एक- शफः ४० किन्धी ४१ ललामम् ४२ विमानकः ४३ ॥ इति शब्दरत्नावली ॥ अत्यः ४४ वह्निः ४५ दधिक्रा ४६ दधिक्रावा ४७ एतग्वः ४८ एतशः ४९ पैद्वः ५० दौर्गहः ५१ उच्चैःश्रवसः ५२ आशुः ५३ व्रध्नः ५४ अरुषः ५५ मांश्चत्वः ५६ अव्यथयः ५७ श्येनासः ५८ सुपर्णाः ५९ पतङ्गाः ६० नरः ६१ ह्वार्य्याणाम् ६२ हंसास्यः ६३ । इति वेद- निघण्टौ १ अध्यायः ॥ हरी इन्द्रस्य १ रोहितः अग्नेः २ हरितः आदित्यस्य ३ रासभौ अश्विनोः ४ अजाः पूष्णः ५ पृषत्यो मरुताम् ६ अरुण्यो गावः उषसाम् ७ श्यावाः सवितुः ८ विश्वरूपा बृहस्पतेः ९ नियुतो वायोः १० । इति दशा- कम्पमानश्च यो वाजी स रविग्रहपीडितः ॥ स्तब्धग्रीवो न जानाति कशाघातं सुदुर्म्मनाः । जलग्रहगृहीतोऽश्वो वामपार्श्वेन निश्चलः ॥ शूनाक्षिकूटो रक्ताक्षः कृशः स्खलति यो मुहुः । बृहस्पतिगृहीतोऽसौ नैव जीवति तादृशः ॥ कम्पते पूर्ब्बकायेन स्वल्पपानाशनश्च यः । शेते प्रसार्य्य गात्राणि शीताङ्गः सोमपीडितः ॥ रक्ताक्षः शूनकण्ठश्च कम्पमानश्च श्वासयुक् । फेनतीव्राङ्गखेदश्च ग्रस्तः सूर्य्यग्रहेण सः ॥ उदके तत्समीपे वा प्रायो गृह्णाति दारुणः । तुरङ्गं सत्त्वहीनन्तु षड्विधो वारुणग्रहः ॥ यज्ञभूमिचिताचैत्यशून्यवेश्मसुरालये । लोहिताक्षादयो रोषाद् ग्रहा गृह्णन्ति वाजिनः ॥ एवंविधैर्निदानैस्तु ग्रहदोषं विनिर्द्दिशेत् । वातपित्तकफानान्तु निदानैर्व्याधिमादिशेत् ॥ एकाकारेण रोगेण म्रियते वा हयो यदा । तुरङ्गाणां तदा ज्ञेया उपसर्गाः सुदारुणाः ॥ ग्रहदोषेषु सर्व्वेषु उपसर्गांस्तथैव च । अथोक्ताञ्च महाशान्तिं गान्धर्व्वीञ्च प्रयोजयेत् ॥ अश्वरक्षाविधानाय ऋक्षं सम्मान्य पावकम् । जुहुयाद्घृतसंयुक्तं शुचिः स्नात्वा सुपूजितः ॥ शान्तिकं कारयेत् कर्म्म बलिञ्चापि प्रयोजयेत् । ग्रहदोषेषु सर्व्वेषु शान्तिकर्म्माणि कारयेत् ॥ देवद्विजप्रव्रजितगुरुवृद्धान् यतीनपि । तोषयेद्भोजनैर्दानैर्वस्त्रगोकाञ्चनादिभिः ॥ रात्रौ शालासमीपे तु बलिं दद्यात् चतुर्दिशम् । मत्स्यमांसैश्च पक्वान्नैः कृशरैः पायसादिभिः ॥ त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा । नीराजनविधिं कृत्वा नयेदश्वान् पृथक् पृथक् ॥” इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ग्रह- गृहीतचिकित्सिते सप्तपञ्चाशत्तमोऽध्यायः ॥)

"https://sa.wiktionary.org/w/index.php?title=घोटकः&oldid=133357" इत्यस्माद् प्रतिप्राप्तम्