चकार (verb) - perform, do,(reference shiv tandav stotram)

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकार/ च--कार m. the letter or sound च.

चकार/ च--कार m. the particle चPa1n2. 2-3 , 72 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=चकार&oldid=507829" इत्यस्माद् प्रतिप्राप्तम्