यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकितम्, त्रि, (चक भ्रान्तौ + क्तः ।) भीतम् । इति त्रिकाण्डशेषः ॥ (यथा, कलाविलासे । २ । ८ । “दत्त्वा दिशि दिशि दृष्टिं याचकचकितोऽव- गुण्ठनं कृत्वा । चौर इव कुटिलचारी पलायते विकटरथ्याभिः ॥ क्ली, भावे क्तः । भयम् । नायिकालङ्कारविशेषः । तल्लक्षणं यदुक्तं साहित्यदर्पणे । ३ । १२१ । “कुतीऽपि दयितस्याग्रे चकितं भयसम्भ्रमः ॥”) “प्रियाग्रे चकितं भीतेरस्थानेऽपि भयंमहत् ।” इत्युज्ज्वलनीलमणिः ॥ (स्त्री, छन्दोविशेषः । यथा, छन्दोमञ्जर्य्याम् । “भात् समतनगैरष्टच्छेदे स्यादिह चकिता ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकित¦ न॰ चक--भावे क्त।

१ भये

२ सम्भ्रमे च।
“कुतो-ऽपि दयितस्याग्रे चकितं मयसम्भ्रमः” सा॰ व॰ उक्ते

३ स्त्रीणां सात्त्विकालङ्कारभेदे यथा
“त्रस्यन्ती चलशफरी-विघट्टितोसूर्वामोरूरतिशयमाप विभ्रमस्य। क्षभ्रन्ति प्रस-भमहो विनाऽपि हेतोर्लीलाभिः किमु सति कारणेतरुण्यः
“सचकितसस्मितवक्त्रवारिजश्रीः”। भय-चकितमाहवे निजम्” माघः।
“भः समभनगा यस्यासाष्टच्छिदिह चकिता” वृ॰ र॰ उक्ते

३ छन्दोभेदे स्त्री। कर्चरि क्त।

४ शङ्किते

५ भीते च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकित¦ mfn. (-तः-ता-तं)
1. Timid, fearful.
2. Frightened at, afraid of. n. (-तं) Timidity, groundless alarm. f. (-ता) A species of the Ashti metre. E. चक् to repel, affix भावे क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकित [cakita], a. [चक्-कर्तरि क्त]

Shaking, trembling (through fear); भय˚, साध्वस˚ Me.27.

Frightened, made to tremble, startled; व्याधानुसारचकिता हरिणीव यासि Mk.1.17; Amaru.46; Me.14; R.1.73; Śivamahimnastotra 2.

Afraid, timid, apprehensive; चकितविलोकितसकलदिशा Gīt.2; पौलस्त्यचकितेश्वराः (दिशः) R.1.73.

तम् Trembling.

Alarm, fear. -तम् ind. With fear, in a startled manner, alarmingly, with awe; चकितमुपैमि तथापि पार्श्वमस्य M.1.11; सभयचकितम् Gīt.5; Śānti.4.4. -Comp. -चकित a. greatly alarmed. -हृदय a. faint-hearted.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चकित mfn. trembling , timid , frightened Mr2icch. i , 16 Ragh. Megh. etc. ( अ-neg. " not staggering " , as the gait Das3. )

चकित n. trembling , timidity , alarm Mr2icch. etc.

चकित See. चक्.

"https://sa.wiktionary.org/w/index.php?title=चकित&oldid=351692" इत्यस्माद् प्रतिप्राप्तम्